Book Title: Aagam 42 DASHVAIKAALIK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 560
________________ आगम (४२) प्रत सूत्रांक ॥१-४|| दीप अनुक्रम [ ५२५ -५२८] दशवैका ० हारि-वृत्तिः ॥ २७८ ॥ Ja Edocanon) “दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य |+वृत्तिः) चूलिका [२], मूलं [१...], / गाथा ||१-४||, निर्युक्तिः [३६७...], भाष्यं [ ६३ ] अहिगारो yoga हो विभचुलिअज्झयणे । सेसाणं दाराणं अह्कर्म फासणा होइ ॥ ६३ ॥ (भाष्यम्) 'अधिकार' - ओतः प्रपञ्चप्रस्तावरूपः 'पूर्वोक्तों' रतिवाक्यचूडायां प्रतिपादितः 'चतुर्विधो' नामचूडा स्थापनाचूडेत्यादिरूपो यथा द्वितीयचूडाध्ययने आदानपदेन चूलिकाख्येन, सानुयोगद्वारोपन्यासस्तथैव वक्तव्य इति वाक्यशेषः 'शेषाणां द्वाराणां सूत्रालापकगत निक्षेपादीनां 'यथाक्रमं यथाप्रस्ताव स्पर्शना- ईषद् व्याख्यादिरूपा भवतीति गाथार्थः ॥ अत्र च व्यतिकरे सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुचारणीयं तच्चेदम्चूलिअं तु पवक्खामि, सुअं केवलिभासिअं । जं सुणित्तु सुपुण्णाणं, धम्मे उप्पज्जए मई ॥ १ ॥ अणुसोअपट्टिअबहुजणंमि, पडिसोअदलक्खेणं । पडिसोअमेव अप्पा, दायव्वो होउकामेणं ॥ २ ॥ अणुसोअसुहो लोओ, पडिसोओ आसवो सुविहिआणं । अणुसोओ संसारो, पडिसोओ तस्स उत्तारो ॥ ३ ॥ तम्हा आयारपरक्कमेणं संवरसमाहिबहुलेणं । चरिआ गुणा अ नियमा अ हुंति साहूण दट्टव्वा ॥ ४ ॥ 'चूडां तु प्रवक्ष्यामि' चूडां प्राग्व्यावर्णित शब्दार्थी तुशब्दविशेषितां भावचूडां प्रवक्ष्यामीति - प्रकर्षेणावसरप्राप्ताभिधानलक्षणेन कथयामि, 'श्रुतं केवलिभाषित मिति इयं हि चूडा 'श्रुतं' श्रुतज्ञानं वर्त्तते, कारणे कार्योपचारात्, एतच केवलिभाषितम्- अनन्तरमेव केवलिना प्ररूपितमिति सफलं विशेषणम् । एवं च वृ Far P&Pasal City मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४२], मूल सूत्र - [३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि विरचिता वृत्तिः ~559~ २ विविक्तचर्याचूला ॥ २७८ ॥ way

Loading...

Page Navigation
1 ... 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577