Book Title: Aagam 42 DASHVAIKAALIK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) चूलिका [२], मूलं [१... / गाथा ||१-४||, नियुक्ति: [३६७...], भाष्यं [६३...]
(४२)
प्रत सूत्रांक ||१-४||
&ाबाद:-कयाचिदार्ययाऽसहिष्णुः कुरगडकमायः संयतश्चातुर्मासिकादावुपवासं कारितः, स तदाराधनया|
मृत एव, ऋषिघातिकाऽहमित्युद्विग्ना सा तीर्थकरं पृच्छामीति गुणावर्जितदेवतया नीता श्रीसीमन्धरस्वामिसमीपं, पृष्टो भगवान् , अदुष्टचित्ताऽघातिकेत्यभिधाय भगवतेमां चूडां ग्राहितेति । इदमेव विशेष्यते-'य
छुत्वे ति यच्छ्रुत्वाऽऽकार्य 'सुपुण्यानां कुशलानुबन्धिपुण्ययुक्तानां प्राणिनां 'धर्म' अचिन्त्यचिन्तामणिककल्पे चारित्रधर्मे 'उत्पद्यते मतिः' संजायते भावतः श्रद्धा । अनेन चारित्रं चारित्रवीजं चोपजायत इत्येतदुक्तं
भवतीति सूत्रार्थः ॥ १॥ एतद्धि प्रतिज्ञासूत्रम्, इह चाध्ययने चर्यागुणा अभिधेयाः, तत्प्रवृत्तौ मूलपादभूहै तमिदमाह-'अनुस्रोतःपस्थिते' नदीपूरप्रवाहपतितकाष्ठव विषयकुमार्गद्रव्यक्रियानुकूल्येन प्रवृत्ते 'बहुजन
तथाविधाभ्यासात् प्रभूतलोके तथाप्रस्थाने नोदधिगामिनि, किमित्याह-'प्रतिस्रोतोलब्धलक्ष्येण' द्रव्यतस्तस्थामेव नद्यां कथञ्चिद्देवतानियोगात्मतीपस्रोतःप्राप्तलक्ष्येण, भावतस्तु विषयादिवपरीत्यात्कथंचिदवाप्तसंयमलक्ष्येण 'प्रतिस्रोत एवं' दुरपाकरणीयमप्यपाकृत्य विषयादि संयमलक्ष्याभिमुखमेव 'आत्मा' जीवो 'दातव्यः'। प्रवर्त्तयितव्यो 'भवितुकामेन' संसारसमुद्रपरिहारेण मुक्ततया भवितुकामेन साधुना, न क्षुद्रजनाचरितान्यु-17 दाहरणीकृत्यासन्मार्गप्रवर्ण चेतोऽपि कत्तेंव्यम्, अपित्वागमैकमवणेनैव भवितव्यमिति, उक्तंच-"निमि-16 तमासाद्य पदेव किश्चन, स्वधर्ममार्ग विसृजन्ति बालिशाः । तपाश्रुतज्ञानधनास्तु साधयो, न यान्ति कृच्छ परमेऽपि विक्रियाम् ॥१॥ तथा-कपालमादाय विपन्नवाससा, वरं द्विषद्वेश्मसमृद्धिरीक्षिता । विहाय लज्जा
दीप अनुक्रम [५२५-५२८]
मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
~ 560~
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/3b97cc71677e9502c37fbbed43b6d964e4a62ab795d1853f2cbdf18d7d0b6c5e.jpg)
Page Navigation
1 ... 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577