Book Title: Aagam 42 DASHVAIKAALIK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 556
________________ आगम “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) चूलिका [१], मूलं [१], / गाथा ||९-१४||, नियुक्ति: [३६७...], भाष्यं [६२...] (४२) दशवैका० हारि-वृत्तिः ॥२७६॥ प्रत सूत्रांक ||९-१४|| वानां 'महानरकसदृशो' रौरवादितुल्यस्तत्कारणत्वान्मानसदुःखातिरेकात् तथा विडम्बनाचेति सूत्रार्थः४१रतिवा॥१०॥ एतदुपसंहारेणैव निगमयन्नाह-अमरोपमम्' उक्तन्यायाद्देवसदृशं 'ज्ञात्वा विज्ञाय 'सौख्यमुत्तम क्यचूला० प्रशमसौख्यं, केषामित्याह-'रतानां पर्याये सक्तानां सम्यक्प्रत्युपेक्षणादिक्रियाव्यङ्गये श्रामण्ये, तथा अर-12 तानां पर्याय एव, किमित्याह-'नरकोपमं नरकतुल्यं ज्ञात्वा दुःखम् 'उत्तम प्रधानमुक्तन्यायात्, यस्मादेवं रतारतविपाकस्तस्माद् 'रमेत सक्तिं कुर्यात्, केत्याह-'पर्यायें उक्तखरूपे 'पण्डितः शास्त्रार्थज्ञ इति सूत्रार्थः ॥२१॥ पर्यायच्युतस्यैहिक दोषमाह-'धर्मात्' श्रमणधर्माद 'भ्रष्टं' कयुतं श्रियोऽपेतं तपोलक्ष्म्या अपगतं | 'यज्ञाग्निम् अग्निष्टोमाद्यनलं विध्यातमिव यागावसानेऽल्पतेजसम्, अल्पशब्दोऽभावे, तेजःशून्यं भस्मकल्पमित्यर्थः 'हीलयन्ति' कदर्थयन्ति, पतितस्त्वमिति पयपसारणादिना, एनम् उन्निष्क्रान्तं 'दुर्विहितम्' उन्निष्क्रमणादेव दुष्टानुष्ठायिनं 'कुशीला तत्सङ्गोचिता लोकाः, स एव विशेष्यते-'दादुहिति प्राकृत |शैल्या उद्धृतदंष्ट्रम्-उत्खातदंष्ट्र 'घोरविषमिव' रौद्रविषमिव 'नाग' सर्प, यज्ञाग्निसोपमानं, लोकनीत्या प्रधानभावादप्रधानभावण्यापनार्थमिति सूत्रार्थः ॥१२॥ एवमस्य भ्रष्टशीलस्यौघत ऐहिकं दोषमभिधायैहिकामुष्मिकमाह-इहैच' इहलोक एव 'अधर्म' इत्ययमधर्मः, फलेन दर्शयति-यदुत 'अयश' अपराक्रमकृतं ॥२७६॥ न्यूनत्वं तथा 'अकीर्सि:' अदानपुण्यफलप्रवादरूपा तथा 'दुर्नामधेयं च पुराणः पतित इति कुत्सितनामधेयं च भवति, केत्याह-'पृथग्जने' सामान्यलोकेऽप्यास्तां विशिष्टलोके, कस्पेत्याह-'कयुतस्य धर्मादू' उ दीप अनुक्रम [५१५-५२० SANA SCHACRESCROR imElicathani मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: ~555~

Loading...

Page Navigation
1 ... 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577