Book Title: Aagam 42 DASHVAIKAALIK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 555
________________ आगम “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) चूलिका [१], मूलं [...], / गाथा ||९-१४||, नियुक्ति: [३६७...], भाष्यं [६२...] (४२) प्रत सूत्रांक ||९-१४|| कुसीला, दाढहि घोरविसं व नागं ॥ १२॥ इहेवऽधम्मो अयसो अकित्ती, दुनामधिजं च पिहुजणंमि । चुअस्स धम्माउ अहम्मसेविणो, संभिन्नवित्तस्स य हिट्रओ गई ॥ १३ ॥ भुंजिनु भोगाई पसज्झचेअसा, तहाविहं कडु असंजमं बहुं । गई च गच्छे अणभिज्झिअं दुहं, बोही अ से नो सुलहा पुणो पुणो ॥१४॥ कश्चित् सचेतनतर एवं च परितप्यत इत्याह-'अव तावदहम्' अद्य-अस्मिन् दिवसे अहमित्यात्मनिर्देशे गणी स्याम्-आचार्यों भवेयम् “भावितात्मा' प्रशस्तयोगभावनाभिः 'बहुश्रुत उभयलोकहितवहागमयुक्ता, यदि किं स्थादित्यत आह-ययहम् 'अरमिष्यं रतिमकरिष्यं 'पर्यायें प्रव्रज्यारूपे, सोऽनेकभेद इत्याहIMI श्रामण्ये श्रमणानां संबन्धिनि, सोऽपि शाक्यादिभेदभिन्न इत्याह-'जिनदेशिते' निर्ग्रन्थसंबन्धिनीति सूत्रार्थः ॥९॥ अवधानोत्प्रेक्षिणः स्थिरीकरणार्थमाह-देवलोकसमानस्तु देवलोकसदृश एवं 'पर्याय प्रत्रज्यारूप: 'महर्षीणां सुसाधूनां 'रताना सक्तानां, पर्याय एवेति गम्यते, एतदुक्तं भवति-पथा देवलोके देवाः प्रेक्षणकादिव्यापृता अदीनमनसस्तिष्ठन्त्येवं सुसाधवोऽपि ततोऽधिकं भावतः प्रत्युपेक्षणादिक्रियायां व्यापूताः, उपादेयविशेषत्वात् प्रत्युपेक्षणादेरिति देवलोकसमान एव पर्यायो महर्षीणां रतानामिति । 'अरतानां च भावतः सामाचार्यामसक्तानां च, चशब्दाद्विषयाभिलाषिणां च भगवल्लिङ्गविडम्बकानां क्षुद्रस दीप अनुक्रम [५१५-५२० ESSAGAR Liam Ekatan.in मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: ~554~

Loading...

Page Navigation
1 ... 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577