Book Title: Aagam 42 DASHVAIKAALIK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 543
________________ आगम “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) चूलिका [१], मूलं [-]. / गाथा |-II. नियुक्ति: [३६०], भाष्यं [६२...] (४२) प्रत सुत्रांक ||--|| इति क्षेत्रचूडा लोकनिष्कुटा उपरिवर्तिना,मन्दरचूडा च पाण्डुकम्बला कूटादयश्च तदन्यपर्वताना, क्षेत्रप्राधान्यात्, आदिशब्दादधोलोकस्य सीमन्तकः तिर्यगलोकस्य मन्दर ऊर्वलोकस्येषत्माग्भारेति गाथार्थः॥ आइरित्त अहिगमासा अहिगा संवच्छरा अ कालंमि । भावे सओवसमिए इमा उ चूढा मुणेभव्या ॥ ३६१ ॥ 'अतिरिक्ता' उचितकालात् समधिका अधिकमासका प्रतीताः, अधिकाः संवत्सराश्च षष्ट्यब्दाद्यपेक्षया| 'काल' इति कालचूडा, 'भाव' इति भावचूडा क्षायोपशमिके भावे इयमेव द्विप्रकारा चूडा 'मन्तव्या' विज्ञेया क्षायोपशमिकत्वाछुतस्येति गाथार्थः ॥ तत्रापि प्रथमा रतिवाक्यचूडा, अस्याश्चानुयोगद्वारोपन्यासः पूर्ववत्तावद्यायनामनिष्पन्ने निक्षेपे रतिवाक्येति द्विपदं नाम, तत्र रतिनिक्षेप उच्यते-तत्रापि नामस्थापने अनादृत्य द्रव्यभावरत्यभिधित्सयाऽऽह दव्ये दुहा उ कम्मे नोकम्मरई अ सददम्बाई । भावरई तस्सेब उ उदए एमेव अरवि ॥ ३६२ ॥ द्रव्यरतिरागमनोआगमज्ञशरीरेतरातिरिक्ता द्विधा-कर्मद्रव्यरतिर्नोकर्मद्रव्यरतिश्च, तत्र कर्मद्रव्यरती रति| वेदनीयं कर्म, एतच बद्धमनुदयावस्थं गृह्यते नोकर्मद्रव्यरतिस्तु शब्दादिद्रव्याणि, आदिशब्दात् स्पर्शरसादादिपरिग्रहः रतिजनकानि-रतिकारणानि । भावरतिः 'तस्यैव तु रतिवेदनीयस्य कर्मण उदये भवति, एच मेवारतिरपि द्रव्यभावभेदभिन्ना यथोक्तरतिप्रतिपक्षतो विज्ञेयेति गाथार्थः । उक्ता रतिः, इदानीं वाक्यमतिदिशन्नाह दीप अनुक्रम [-] Limelicatom.in मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: द्रव्य-भावौ रति-अरत्यो: विवेचनं क्रियते ~542~

Loading...

Page Navigation
1 ... 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577