Book Title: Aagam 42 DASHVAIKAALIK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 542
________________ आगम “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) चूलिका [१], मूलं [-]. / गाथा |-II. नियुक्ति: [३५९], भाष्यं [६२...] (४२) * % प्रत सुत्रांक ||--|| दशका अथ चूलिके। रतिवाहारि-वृत्तिः । क्यचूला ॥२६९॥ अधुनौघतथूडे आरभ्येते, अनयोश्चायमभिसंवन्धः-इहानन्तराध्ययने भिक्षुगुणयुक्त एव भिक्षुरुक्ता, स चैवंभूतोऽपि कदाचित् कर्मपरतनत्वात् कर्मणश्च बलवत्त्वात् सीदेद्, अतस्तत्स्थिरीकरणं कर्त्तव्यमिति तदर्थाIIधिकारचचूडाद्वयमभिधीयते, तत्र चूडाशब्दार्थमेवाभिधातुकाम आह दवे खेते काले भावमि अचूलिआय निक्खेवो । तं पुण उत्तरततं सुअगहिमस्थं तु संगहणी ।। ३५९ ।। नामस्थापने क्षुपणत्वादनादृत्याह-'द्रव्ये क्षेत्रे काले भावे च' द्रव्यादिविषयः चूडाया 'निक्षेपो न्यास इति तत्पुनडाद्वयम् 'उत्तरतंत्र' दशवकालिकस्य आचारपञ्चचूडावत्, एतचोत्तरतनं 'श्रुतगृहीतार्थमेव' ददशवकालिकाख्यश्रुतेन गृहीतोऽर्थोऽस्येति विग्रहः, यद्येवमपार्थकमिदं, नेत्याह-संग्रहणी' तदुक्तानुक्तार्थसं-1 क्षेप इति गाथार्थः । द्रव्यचूडादिव्याचिख्यासयाऽऽह दब्बे सचित्ताई कुकडचूडामणीमऊराई । खेतमि लोगनिकुड मंदरचूडा अ कूडाई ॥ ३६० ।। 'द्रव्य' इति द्रव्यचूडा आगमनोआगमज्ञशरीरेतरादि, व्यतिरिक्ता त्रिविधा 'सचित्ताद्या सचित्ता अ-18 ॥२६९ ॥ चित्ता मिश्रा च, यथासंख्यं दृष्टान्तमाह-कुक्कुटचूडा सचिसा मणिचूडा अचित्ता मयूरशिखा मिश्रा । 'क्षेत्र' 2ॐॐ45-45625%258- OCCASSCIENCotebookG दीप अनुक्रम [-] Eramine मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] "दशवैकालिक" मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: चूलिका -१- "रतिवाक्य" आरभ्यते | ... 'चूडा'शब्दस्य नामादि षड् निक्षेपा: ~541~

Loading...

Page Navigation
1 ... 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577