SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ आगम “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) चूलिका [१], मूलं [-]. / गाथा |-II. नियुक्ति: [३५९], भाष्यं [६२...] (४२) * % प्रत सुत्रांक ||--|| दशका अथ चूलिके। रतिवाहारि-वृत्तिः । क्यचूला ॥२६९॥ अधुनौघतथूडे आरभ्येते, अनयोश्चायमभिसंवन्धः-इहानन्तराध्ययने भिक्षुगुणयुक्त एव भिक्षुरुक्ता, स चैवंभूतोऽपि कदाचित् कर्मपरतनत्वात् कर्मणश्च बलवत्त्वात् सीदेद्, अतस्तत्स्थिरीकरणं कर्त्तव्यमिति तदर्थाIIधिकारचचूडाद्वयमभिधीयते, तत्र चूडाशब्दार्थमेवाभिधातुकाम आह दवे खेते काले भावमि अचूलिआय निक्खेवो । तं पुण उत्तरततं सुअगहिमस्थं तु संगहणी ।। ३५९ ।। नामस्थापने क्षुपणत्वादनादृत्याह-'द्रव्ये क्षेत्रे काले भावे च' द्रव्यादिविषयः चूडाया 'निक्षेपो न्यास इति तत्पुनडाद्वयम् 'उत्तरतंत्र' दशवकालिकस्य आचारपञ्चचूडावत्, एतचोत्तरतनं 'श्रुतगृहीतार्थमेव' ददशवकालिकाख्यश्रुतेन गृहीतोऽर्थोऽस्येति विग्रहः, यद्येवमपार्थकमिदं, नेत्याह-संग्रहणी' तदुक्तानुक्तार्थसं-1 क्षेप इति गाथार्थः । द्रव्यचूडादिव्याचिख्यासयाऽऽह दब्बे सचित्ताई कुकडचूडामणीमऊराई । खेतमि लोगनिकुड मंदरचूडा अ कूडाई ॥ ३६० ।। 'द्रव्य' इति द्रव्यचूडा आगमनोआगमज्ञशरीरेतरादि, व्यतिरिक्ता त्रिविधा 'सचित्ताद्या सचित्ता अ-18 ॥२६९ ॥ चित्ता मिश्रा च, यथासंख्यं दृष्टान्तमाह-कुक्कुटचूडा सचिसा मणिचूडा अचित्ता मयूरशिखा मिश्रा । 'क्षेत्र' 2ॐॐ45-45625%258- OCCASSCIENCotebookG दीप अनुक्रम [-] Eramine मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] "दशवैकालिक" मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: चूलिका -१- "रतिवाक्य" आरभ्यते | ... 'चूडा'शब्दस्य नामादि षड् निक्षेपा: ~541~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy