Book Title: Aagam 42 DASHVAIKAALIK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 540
________________ आगम “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [१०], उद्देशक [-], मूलं [४...] / गाथा ||१६-२१|| नियुक्ति: [३५८...], भाष्यं [६२...] (४२) सभि प्रत सूत्रांक दशवका० बंधणं, उवेइ भिक्खू अपुणागमं गई ॥ २१ ॥ ति बेमि ॥ सभिक्खुअज्झयणं दसमं हारि-वृत्तिः समत्तं ॥१०॥ ॥२६८॥ तथा-'उपधी' वस्त्रादिलक्षणे 'अमूछितः' तद्विषयमोहत्यागेन 'अगृद्धः' प्रतिबन्धाभावेन, अज्ञातोछ । चरति भावपरिशुद्धं, स्तोकं स्तोकमित्यर्थः, 'पुलाकनिष्पुलाक' इति संयमासारतापादकदोषरहिता, 'क्रय-18 विक्रयसंनिधिभ्यो विरतः' द्रव्यभावभेदभिन्नक्रयविक्रयपर्युषितस्थापनेभ्यो निवृत्ता, 'सर्वसङ्गापगतच यः। अपगतद्रव्यभावसङ्गश्च यः, स भिक्षुरिति सूत्रार्थः ॥ १६ ॥ किंच-अलोलो नाम नाप्राप्तप्रार्थनपरो 'भिक्षुः। साधुःन रसेषु गद्धा, प्राप्तेष्वप्यप्रतिबद्ध इति भावः, उछ चरति भावोज्छमेवेति पूर्ववत्, नवरं तत्रोपधिमाश्रियोक्तमिह वाहारमित्यपौनरुत्य, तथा जीवितं नाभिकाढते, असंयमजीवितं, तथा 'करि च' आ-| मर्पोषध्यादिरूपां सत्कार वस्त्रादिभिः पूजनं च स्तवादिना त्यजेति, नैतदर्थमेव यतते, स्थितात्मा ज्ञानाBादिषु, 'अनिभ' इत्यमायो यः स भिक्षुरिति सूत्रार्थः ॥ १७॥ तथा न 'परं' स्वपक्षविनेयव्यतिरिक्तं वदति-13 अयं कुशीला, तदपीत्यादिदोषप्रसङ्गात् , खपक्षविनेयं तु शिक्षाग्रहणबुड्या बदत्यपि, सर्वथा येनान्यः कश्चित् / कुप्यति न तद् ब्रवीति दोषसद्भावेऽपि, किमित्यत आह-ज्ञात्वा प्रत्येकं पुण्यपापं, नान्यसंबन्ध्यन्यस्य भवति अग्निदाहवेदनावत्, एवं सत्स्वपि गुणेषु नात्मानं समुत्कर्षति-न खगुणैर्गर्वमायाति यः स भिक्षुरिति सू-A EARNASABHARAT ||१६-२१|| दीप अनुक्रम [५००-५०५] ॥२६८॥ Erammire मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: ~539~

Loading...

Page Navigation
1 ... 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577