SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ आगम “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [१०], उद्देशक [-], मूलं [४...] / गाथा ||१६-२१|| नियुक्ति: [३५८...], भाष्यं [६२...] (४२) सभि प्रत सूत्रांक दशवका० बंधणं, उवेइ भिक्खू अपुणागमं गई ॥ २१ ॥ ति बेमि ॥ सभिक्खुअज्झयणं दसमं हारि-वृत्तिः समत्तं ॥१०॥ ॥२६८॥ तथा-'उपधी' वस्त्रादिलक्षणे 'अमूछितः' तद्विषयमोहत्यागेन 'अगृद्धः' प्रतिबन्धाभावेन, अज्ञातोछ । चरति भावपरिशुद्धं, स्तोकं स्तोकमित्यर्थः, 'पुलाकनिष्पुलाक' इति संयमासारतापादकदोषरहिता, 'क्रय-18 विक्रयसंनिधिभ्यो विरतः' द्रव्यभावभेदभिन्नक्रयविक्रयपर्युषितस्थापनेभ्यो निवृत्ता, 'सर्वसङ्गापगतच यः। अपगतद्रव्यभावसङ्गश्च यः, स भिक्षुरिति सूत्रार्थः ॥ १६ ॥ किंच-अलोलो नाम नाप्राप्तप्रार्थनपरो 'भिक्षुः। साधुःन रसेषु गद्धा, प्राप्तेष्वप्यप्रतिबद्ध इति भावः, उछ चरति भावोज्छमेवेति पूर्ववत्, नवरं तत्रोपधिमाश्रियोक्तमिह वाहारमित्यपौनरुत्य, तथा जीवितं नाभिकाढते, असंयमजीवितं, तथा 'करि च' आ-| मर्पोषध्यादिरूपां सत्कार वस्त्रादिभिः पूजनं च स्तवादिना त्यजेति, नैतदर्थमेव यतते, स्थितात्मा ज्ञानाBादिषु, 'अनिभ' इत्यमायो यः स भिक्षुरिति सूत्रार्थः ॥ १७॥ तथा न 'परं' स्वपक्षविनेयव्यतिरिक्तं वदति-13 अयं कुशीला, तदपीत्यादिदोषप्रसङ्गात् , खपक्षविनेयं तु शिक्षाग्रहणबुड्या बदत्यपि, सर्वथा येनान्यः कश्चित् / कुप्यति न तद् ब्रवीति दोषसद्भावेऽपि, किमित्यत आह-ज्ञात्वा प्रत्येकं पुण्यपापं, नान्यसंबन्ध्यन्यस्य भवति अग्निदाहवेदनावत्, एवं सत्स्वपि गुणेषु नात्मानं समुत्कर्षति-न खगुणैर्गर्वमायाति यः स भिक्षुरिति सू-A EARNASABHARAT ||१६-२१|| दीप अनुक्रम [५००-५०५] ॥२६८॥ Erammire मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: ~539~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy