Book Title: Aagam 42 DASHVAIKAALIK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) चूलिका [१], मूलं [-]. / गाथा |-II. नियुक्ति: [३६५], भाष्यं [६२...]
(४२)
प्रत सुत्रांक
सज्झायसंजमतवे वेआवचे अ झाणजोगे अ । जो रमइ नो रमइ अस्संजमम्मि सो बच्चई सिद्धिं ॥ ३६६ ॥ खाध्याये-वाचनादौ संयमे-पृथिवीकायसंयमादौ तपसि-अनशनादौ वैयावृत्त्ये च-आचार्यादिविषये ध्यानयोगे च-धर्मध्यानादौ यो 'रमते स्वाध्यायादिषु सक्त आस्ते, तथा 'न रमते' न सक्त आस्ते 'असंयमें प्राणातिपातादौ स 'ब्रजति सिद्धिं' गच्छति मोक्षम् । इह च संयमतपोग्रहणे सति खाध्यायादिग्रहणं प्रा-1 धान्यख्यापनार्थमिति गाथार्थः । उपसंहरन्नाह
तम्हा धम्मे रइकारगाणि अरइकारगाणि (य) अहम्मे । ठाणाणि ताणि जाणे जाई भणिआई अज्झयणे ।। ३६७ ॥ । तस्माद् 'धर्मे चारित्ररूपे 'रतिकारकाणि' रतिजनकानि 'अरतिकारकाणि च' अरतिजनकानि च 'अधमें असंयमे स्थानानि 'तानि वक्ष्यमाणानि जानीयात् यानि "भणितानि' प्रतिपादितानि इह अध्ययने प्रक्रान्त इति गाधार्थः ॥ उक्तो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्नस्यावसर इत्यादि पूर्ववत्तावयावत्सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुचारणीयं, तच्चेदम्
इह खल्लु भो! पव्वइएणं उप्पन्नदुक्खेणं संजमे अरइसमावन्नचित्तेणं ओहाणुप्पेहिणा अणोहाइएणं चेव हयरस्सिगयंकुसपोयपडागाभूआई इमाइं अट्ठारस ठाणाई सम्म संपडिलेहिअब्वाई भवंति-तंजहा-हंभो! दुस्समाए दुप्पजीवी १, लहुसगा इत्त
SAKSCACANCE
||--||
दीप अनुक्रम [-]
REG
दा०४६
मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
~ 544~
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/27aa6215121c35527f9b756a2d6d72c23631dd58e0415b41622dccd0b961df1e.jpg)
Page Navigation
1 ... 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577