Book Title: Aagam 42 DASHVAIKAALIK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) चूलिका [१], मूलं [१], / गाथा ||-II, नियुक्ति: [३६७...], भाष्यं [६२...]
(४२)
प्रत
सुत्राक
दशवैका०प्रवृत्तेरेतचिन्तनीयमिति पञ्चदशं स्थानम् १५ । एवम् 'अनवद्यः पर्याय' इति अपाप इत्यर्थः, अहिंसादिपाल-दरतिवाहारि-वृत्तिः
नात्मकत्वाद, एतचिन्तनीयमिति षोडशं स्थानं १६ । तथा 'बहुसाधारणा गृहिणां कामभोगा' इति बहसा-II क्यचूला ॥२७॥
धारणा:-चीरराजकुलादिसामान्या 'गृहिणां' गृहस्थानां कामभोगा: पूर्ववदिति, एतचिन्तनीयमिति सप्त-18
दशं स्थानं १७। तथा 'प्रत्येक पुण्यपाप मिति मातापितृकलत्रादिनिमित्तमप्यनुष्ठितं पुण्यपापं 'प्रत्येकं प्रत्येक' साधक पृथक येनानुष्ठितं तस्य कर्तुरेवैतदिति भावार्थः, एवमष्टादशं स्थानम् १८ । एतदन्तर्गतो वृद्धाभिमा-1
येण शेषग्रन्थः समस्तोऽत्रैव, अन्ये तु व्याचक्षते-सोपक्लेशो गृहिवास इत्यादिषु षट्सु स्थानेषु सप्रतिपक्षेषु स्थानत्रयं गृह्यते, एवं च बहुसाधारणा गृहिणां कामभोगा इति चतुर्दशं स्थानम् १४, प्रत्येकं पुण्यपापमिति पञ्चदशं स्थानम् १५, शेषाण्यभिधीयन्ते, तथा 'अनित्यं खलु' अनित्यमेव नियमतः भो इत्यामन्त्रणे 'मनुष्याणां' पुंसां 'जीवितम् आयुः, एतदेव विशेष्यते-कुशाग्रजलबिन्दुचञ्चलं सोपक्रमस्वादनेकोपद्रवविषयवादत्यन्तासारं, तदलं गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति षोडशं स्थानं १६, तथा 'बहुं च खलु भोः! पापं कर्म प्रकृतम्' बहु च चशब्दात् क्लिष्टं च खलुशब्दोऽवधारणे बढेव पापं कर्म-चारित्रमोहनीयादि 'प्रकृतं निवर्तितं, मयेति गम्यते, श्रामण्यप्राप्तावप्येवं क्षुद्रबुद्धिप्रवृत्तः, नहि प्रभूतक्लिष्टकर्मरहितानामेवमकुशला बुद्धिर्भवति, अतो न किञ्चित् गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति सप्तदर्श स्थानं १७, तथा 'पापानां चेत्यादि, 'पापानां च' अपुण्यरूपाणां चशब्दात्पुण्यरूपाणां च खलु भोः कृतानां कर्मणां खलुशब्दः कारितानुमत
6
दीप अनुक्रम [५०६]
Erami
मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
~549~
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/7a0dd47db7d59abc7515398a2dbfe5263cd93c1cbf0bd5ce127b352abf342c2c.jpg)
Page Navigation
1 ... 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577