Book Title: Aagam 42 DASHVAIKAALIK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 547
________________ आगम “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) चूलिका [१], मूलं [१], / गाथा ||-II, नियुक्ति: [३६७...], भाष्यं [६२...] (४२) * % .5% 1 प्रत 1 सत्राक इत्यामश्रणे, प्रबजितेन-साधुना, किंविशिष्टेनेस्याह-उत्पन्नदुःखेन' संजातशीतादिशारीरखीनिषद्यादिमानसदुःखेन 'संयमें' व्यावर्णितखरूपे 'अरतिसमापन्नचित्तेन' उद्वेगगताभिप्रायेण संयमनिर्विष्णभावेनेत्यर्थः, स एवं विशेष्यते-'अवधानोत्प्रेक्षिणा' अवधानम्-अपसरणं संयमादुत्-प्राबल्येन प्रेक्षितुं शीलं यस्य स तथाविधस्तेन, उत्पत्रजितुकामेनेति भावः, 'अनवधावितेनैव' अनुत्मबजितेनैव 'अमूनि वक्ष्यमाणलक्षणान्यष्टादश स्थानानि 'सम्यम्' भावसारं 'मुष्ठ प्रेक्षितव्यानि' सुष्टालोचनीयानि भवन्तीति योगः, अवधावितस्य तु प्रत्युपेक्षणं प्रायोऽनर्थकमिति । तान्येव विशेष्यन्ते-हयरश्मिगजाङ्कशपोतपताकाभूतानि' अश्वखलिनगजाकुशवोहित्यसितपटतुल्यानि, एतदुक्तं भवति-यथा हयादीनामुन्मार्गप्रवृत्तिकामानां रइम्यादयो नियमनहेतवस्तथैतान्यपि संयमादुन्मार्गप्रवृत्तिकामानां भव्यसत्त्वानामिति, यतश्चैवमतः सम्यक संप्रत्युपेलक्षितव्यानि भवन्ति, खलुशब्दोऽवधारणे, योगात्सम्यक-सम्यगेव संप्रत्युपेक्षितव्यान्येवेत्यर्थः 'तय-13 त्यादि, तद्यथेत्युपन्यासार्थः, 'हंभो दुष्षमायां दुष्पजीविन' इति हंभो-शिष्यामनणे दुष्षमायाम्-अधमकालाख्यायां कालदोषादेव दुःखेन-कृच्छ्रेण प्रकर्षणोदारभोगापेक्षया जीवितुं शीला दुष्पजीविना, प्राणिन इति गम्यते, नरेन्द्रादीनामप्यनेकदुःखप्रयोगदर्शनात्, उदारभोगरहितेन च विडम्बनाप्रायेण कुगतिहेतुना किं ग्रहाश्रमेणेति संप्रत्युपेक्षितव्यमिति प्रथम स्थानम् १ तथा 'लघव इस्वरा गृहिणां कामभोगाः, दुष्षमायामिति वर्तते, सन्तोऽपि 'लघव' तुच्छाः प्रकृत्यैव तुषमुष्टिवदसाराः 'इत्वरा' अल्पकाला: 'गृहिणां' गृह दीप अनुक्रम [५०६] 4-94 Limilcalamir मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: ~546~

Loading...

Page Navigation
1 ... 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577