Book Title: Aagam 42 DASHVAIKAALIK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
“दशवैकालिक”- मूलसूत्र-३ (मूलं नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [१०], उद्देशक [-], मूलं [४...] / गाथा ||११-१५|| नियुक्ति: [३५८...], भाष्यं [६२...]
(४२)
प्रत
सूत्रांक
-१५||
दशबैका पिकभावः स भिक्षुरिति सूत्रार्थः ॥११॥ एतदेव स्पष्टयति-प्रतिमा' मासादिरूपां 'प्रतिपय विधिना- १० सामन हारि-वृत्तिङ्गीकृत्य 'श्मशाने' पितृवने 'न बिभेति' न भयं याति 'भैरवभयानि दृष्टा' रौद्रभयहेतुनुपलभ्य वैतालादि-15 ॥२६७॥
रूपशब्दादीनि 'विविधगुणतपोरतश्च नित्यं मूलगुणाघनशनादिसक्तश्च सर्वकालं, न शरीरमभिकाइते निःस्पृहतया वार्समानिकं भावि च, य इत्थंभूतः स भिक्षुरिति सूत्रार्थः ॥ १२॥ न सकृदसकृत्सर्वदेत्यर्थः, किमित्याह-व्युत्सृष्टत्यक्तदेह व्युत्सृष्टो भावप्रतिबन्धाभावेन त्यक्तो विभूषाकरणेन देहः-शरीरं येन स तथाविधा, आक्रुष्टो वा यकारादिना हतो वा दण्डादिना लूषितो वा खगादिना भक्षितो वा श्वशृगालादिना 'पृथिवीसमः' सर्वसहो मुनिर्भवति, न च रागादिना पीयते, तथा 'अनिदानों' भाविफलाशंसार|हिता, अकुतूहलच नटादिषु, य एवंभूतः स भिक्षुरिति सूत्रार्थः ॥१३॥ भिक्षुस्वरूपाभिधानाधिकार एवाह|
-'अभिभूय' पराजित्य 'कायेन शरीरेणापि, न भिक्षुसिद्धान्तनीत्या मनोवाग्भ्यामेव, कानानभिभवेटू तत्वतस्तदनभिभवात, 'परीषहान' क्षुदादीन, 'समुद्धरति उत्तारयति 'जातिपथात्' संसारमार्गादात्मानं, कथमित्याह-विदित्वा' विज्ञाय जातिमरणं संसारमूलं 'महाभयं' महाभयकारण, 'तपसि रतः' तपसि सक्तः किंभूत इत्याह- श्रामण्ये' श्रमणानां संबन्धिनि, शुद्ध इति भावः, य एवंभूतः स भिक्षुरिति सूत्रायः ॥१४॥
vi॥२६७॥ तथा हस्तसंयतः पावसंयत इति-कारणं विना कूर्मवल्लीन आस्ते कारणे च सम्यग्गच्छति, तथा वाक्संयतः अकुशलवाग्निरोधकुशलबागुदीरणेन, 'संयतेन्द्रियो' निवृत्तविषयप्रसरः, 'अध्यात्मरतः' प्रशस्तभ्यानासक्ता,
दीप अनुक्रम [४९५-४९९]
Limelicatom.imMMI
मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
~537~
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/32d4eaf49b6e4138438d83e389d50a3f08ef12a8d28b1a10ab6e1582fd29f220.jpg)
Page Navigation
1 ... 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577