Book Title: Aagam 42 DASHVAIKAALIK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [१०], उद्देशक [-], मूलं [४...] / गाथा ||६-१०|| नियुक्ति: [३५८...], भाष्यं [६२...]
(४२)
COM
प्रत सूत्रांक ||६-१०||
तवे संजमे अ । तवसा धुणइ पुराणपावगं, मणवयकायसुसंवुडे जे स भिक्खू ॥७॥ तहेव असणं पाणगं वा, विविहं खाइमसाइमं लभित्ता । होही अट्टो सुए परे वा, तं न निहे न निहावए जे स भिक्खू ॥ ८॥ तहेव असणं पाणगं वा, विविहं खाइमसाइमं लभित्ता । छदिअ साहम्मिआण भुंजे, भुच्चा सज्झायरए जे स भिक्खू ॥९॥ न य बुग्गहिअं कहं कहिज्जा, न य कुप्पे निहुइंदिए पसंते । संजमे धुवं जो
गेण जुत्ते, उवसंते अविहेडए जे स भिक्खू ॥१०॥ किं च-चतुर क्रोधादीन वमति तत्प्रतिपक्षाभ्यासेन 'सदा' सर्वकालं कषायान , ध्रुवयोगी च-उचितनित्ययोगांश्च भवति, बुद्धवचन इति तृतीयाथै सप्तमी, तीर्थकरवचनेन करणभूतेन, ध्रुवयोगी भवति यथागम| मेवेति भावः, 'अधन चतुष्पदादिरहितः 'निर्जातरूपरजतो' निर्गतसुवर्णरूच्य इति भावः, 'गृहियोग मूर्छया गृहस्थसंबन्धं परिवर्जयति' सर्वैः प्रकारैः परित्यजति यः स भिक्षुरिति सूत्रार्थः ॥ ६॥ तथा 'सम्यगदृष्टिः' भावसम्यगदर्शनी सदा 'अमूढः अविप्लतः सन्नेवं मन्यते-अस्त्येव ज्ञानं हेयोपादेयविषयमतीन्द्रियेध्वपि तपश्च बाह्याभ्यन्तरकर्ममलापनयनजलकल्पं संयमच नवकर्मानुपादानरूपः, इत्थं च दृढभावस्तपसा
दीप अनुक्रम [४९०-४९४]
मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
~534~
Page Navigation
1 ... 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577