Book Title: Aagam 42 DASHVAIKAALIK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 534
________________ आगम “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य|+वृत्ति:) अध्ययनं [१०], उद्देशक [-], मूलं [४...] / गाथा ||१-५|| नियुक्ति: [३५८...], भाष्यं [६२...] (४२) प्रत सूत्रांक ||१-५|| E% दशवैका षड्जीवनिकायादिषु सर्वाध्ययनेष्वयमोऽभिहितः किमर्थं पुनरुक्त इति, उच्यते, तदुक्तार्थानुष्ठानपर एव । १० सभिहारि-वृत्तिः भिक्षुरिति ज्ञापनार्थ, ततश्च न दोष इति सूत्रार्थः ॥२॥ तथा 'अनिलेन' अनिलहेतुना चेलकर्णादिना न वीज-51 वध्य यत्यात्मादि स्वयं न वीजयति परैः। 'हरितानि शष्पादीनि न छिनत्ति खयं न छेदयति परैः, 'बीजानि' ॥२६५॥ हरितफलरूपाणि ब्रीद्यादीनि 'सदा' सर्वकालं विवर्जयन संघटनादिक्रियया, सचित्तं नाहारयति यः कदा-1 चिदप्यपुष्टालम्बनः स भिक्षुरिति सूत्रार्थः ॥३॥ औद्देशिकादिपरिहारेण सस्थावरपरिहारमाह-वधनी हननं 'बसस्थावराणां द्वीन्द्रियादिपृथिव्यादीनां भवति कृतोद्देशिके, किंविशिष्टानाम् ?-पृथिवीतृणकाष्ठनिश्रितानां तथासमारम्भात्, यस्मादेवं तस्मादौद्देशिकं कृताद्यन्यच्च सावद्यं न भुते, न केवलमेतत्, किंतु नापि पचति खयं न पाचयति अन्पैने पचन्तमनुजानाति यः स भिक्षुरिति सूत्रार्थः ॥ ४॥ किंच-रोच-. यित्वा' विधिग्रहणभावनाभ्यां प्रियं कृत्वा, किं तदित्याह-ज्ञातपुत्रवचनं भगवन्महावीरवर्धमानवचनम् 'आत्मसमान्' आत्मतुल्यान् मन्यते 'षडपि कायान् पृथिव्यादीन्, 'पञ्च चेति चशब्दोऽप्यर्थः पश्चापि 'स्टशति' सेवते महाव्रतानि 'पञ्चाश्रवसंवृतश्च' द्रव्यतोऽपि पञ्चेन्द्रियसंवृतश्च यः स भिक्षुरिति सूत्रार्थः ॥५॥ चत्तारि वमे सया कसाए, धुवजोगी हविज बुद्धवयणे । अहणे निजायरूवरयए, ॥२६५॥ गिहिजोगं परिवजए जे स भिक्खू ॥ ६॥ सम्मट्टिी सया अमूढे, अस्थि हु नाणे दीप -% 7 अनुक्रम [४८५-४८९] 246%9 KR मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: ~533~

Loading...

Page Navigation
1 ... 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577