SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ आगम “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [१०], उद्देशक [-], मूलं [४...] / गाथा ||६-१०|| नियुक्ति: [३५८...], भाष्यं [६२...] (४२) COM प्रत सूत्रांक ||६-१०|| तवे संजमे अ । तवसा धुणइ पुराणपावगं, मणवयकायसुसंवुडे जे स भिक्खू ॥७॥ तहेव असणं पाणगं वा, विविहं खाइमसाइमं लभित्ता । होही अट्टो सुए परे वा, तं न निहे न निहावए जे स भिक्खू ॥ ८॥ तहेव असणं पाणगं वा, विविहं खाइमसाइमं लभित्ता । छदिअ साहम्मिआण भुंजे, भुच्चा सज्झायरए जे स भिक्खू ॥९॥ न य बुग्गहिअं कहं कहिज्जा, न य कुप्पे निहुइंदिए पसंते । संजमे धुवं जो गेण जुत्ते, उवसंते अविहेडए जे स भिक्खू ॥१०॥ किं च-चतुर क्रोधादीन वमति तत्प्रतिपक्षाभ्यासेन 'सदा' सर्वकालं कषायान , ध्रुवयोगी च-उचितनित्ययोगांश्च भवति, बुद्धवचन इति तृतीयाथै सप्तमी, तीर्थकरवचनेन करणभूतेन, ध्रुवयोगी भवति यथागम| मेवेति भावः, 'अधन चतुष्पदादिरहितः 'निर्जातरूपरजतो' निर्गतसुवर्णरूच्य इति भावः, 'गृहियोग मूर्छया गृहस्थसंबन्धं परिवर्जयति' सर्वैः प्रकारैः परित्यजति यः स भिक्षुरिति सूत्रार्थः ॥ ६॥ तथा 'सम्यगदृष्टिः' भावसम्यगदर्शनी सदा 'अमूढः अविप्लतः सन्नेवं मन्यते-अस्त्येव ज्ञानं हेयोपादेयविषयमतीन्द्रियेध्वपि तपश्च बाह्याभ्यन्तरकर्ममलापनयनजलकल्पं संयमच नवकर्मानुपादानरूपः, इत्थं च दृढभावस्तपसा दीप अनुक्रम [४९०-४९४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: ~534~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy