Book Title: Aagam 42 DASHVAIKAALIK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 523
________________ आगम “दशवैकालिक”- मूलसूत्र-३ (मूलं नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [१०], उद्देशक [-], मूलं [४...] / गाथा ||७...|| नियुक्ति : [३३३], भाष्यं [६२...] (४२) प्रत सूत्रांक ||७..|| 'नामस्थापनाभिक्षुरिति भिक्षुशब्दः प्रत्येकमभिसंबध्यते, नामभिक्षुः स्थापनाभिक्षुः द्रव्यभिक्षुश्च भावभिक्षुश्चेति । तत्र नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यभिक्षुमाह-'द्रव्य' इति द्रव्यभिक्षुः 'आगमादिः आगमनोआगमज्ञशरीरभव्यशरीरतद्व्यतिरिक्तैकभविकादिभेदभिन्नः, अन्योऽपि च 'पर्यायो' भेदः 'अयं' व्यभिक्षोर्वक्ष्यमाणलक्षण इति गाथार्थः॥ भेजओ मेमणं चेष, भिविअब्ब तहेव व । एएसि तिहपि अ, पत्तेअपरूवर्ण योच्छे ॥ ३३४ ॥ भेदकः पुरुषः भेदनं चैव परश्वादि भेत्तव्यं तथैव च काष्ठादीति भावः। एतेषां 'ब्रयाणामपि भेदकादीनां 'प्रत्येक पृथक्पृथक प्ररूपणां वक्ष्य इति गाथार्थः ॥ एतदेवाह जह दारुकामगारो भेअणमित्तम्बसंजुओ मिक्खू । अन्नेवि दवमिक्खू जे जायणगा अविरया अ ।। ३३५ ।। यथा 'दारुकर्मकरों' वर्धक्यादिः भेदनभेत्तव्यसंयुक्तः सन्-क्रियाविशिष्टविदारणादिदारुसमन्वितो द्रव्य-18 भिक्षुः, द्रव्यं भिनत्तीतिकृत्वा, तथाऽन्येऽपि द्रव्यभिक्षवः-अपारमार्थिकाः, क इत्याह-ये 'याचनका' भिक्षणशीला 'अविरताश्च' अनिवृत्ताश्च पापस्थानेभ्य इति गाथार्थः ॥ एते च द्विविधा:-गृहस्था लिङ्गिनश्चेति, तदाह गिहिणोऽवि सयारंभग उजुप्पन्नं जणं विमग्गंता । जीवणिअ वीणकिविणा ते विजा दवभिक्खुत्ति ॥ ३३६ ।। 'गृहिणोऽपि सकलत्रा अपि 'सदारंभका' नित्यमारम्भकाः षण्णां जीवनिकायानामृजुप्रज्ञं जनं अनालो दीप अनुक्रम [४८४..] Eramin मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: ~522~

Loading...

Page Navigation
1 ... 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577