________________
आगम
“दशवैकालिक”- मूलसूत्र-३ (मूलं नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [१०], उद्देशक [-], मूलं [४...] / गाथा ||७...|| नियुक्ति : [३३३], भाष्यं [६२...]
(४२)
प्रत सूत्रांक ||७..||
'नामस्थापनाभिक्षुरिति भिक्षुशब्दः प्रत्येकमभिसंबध्यते, नामभिक्षुः स्थापनाभिक्षुः द्रव्यभिक्षुश्च भावभिक्षुश्चेति । तत्र नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यभिक्षुमाह-'द्रव्य' इति द्रव्यभिक्षुः 'आगमादिः आगमनोआगमज्ञशरीरभव्यशरीरतद्व्यतिरिक्तैकभविकादिभेदभिन्नः, अन्योऽपि च 'पर्यायो' भेदः 'अयं' व्यभिक्षोर्वक्ष्यमाणलक्षण इति गाथार्थः॥
भेजओ मेमणं चेष, भिविअब्ब तहेव व । एएसि तिहपि अ, पत्तेअपरूवर्ण योच्छे ॥ ३३४ ॥ भेदकः पुरुषः भेदनं चैव परश्वादि भेत्तव्यं तथैव च काष्ठादीति भावः। एतेषां 'ब्रयाणामपि भेदकादीनां 'प्रत्येक पृथक्पृथक प्ररूपणां वक्ष्य इति गाथार्थः ॥ एतदेवाह
जह दारुकामगारो भेअणमित्तम्बसंजुओ मिक्खू । अन्नेवि दवमिक्खू जे जायणगा अविरया अ ।। ३३५ ।। यथा 'दारुकर्मकरों' वर्धक्यादिः भेदनभेत्तव्यसंयुक्तः सन्-क्रियाविशिष्टविदारणादिदारुसमन्वितो द्रव्य-18 भिक्षुः, द्रव्यं भिनत्तीतिकृत्वा, तथाऽन्येऽपि द्रव्यभिक्षवः-अपारमार्थिकाः, क इत्याह-ये 'याचनका' भिक्षणशीला 'अविरताश्च' अनिवृत्ताश्च पापस्थानेभ्य इति गाथार्थः ॥ एते च द्विविधा:-गृहस्था लिङ्गिनश्चेति, तदाह
गिहिणोऽवि सयारंभग उजुप्पन्नं जणं विमग्गंता । जीवणिअ वीणकिविणा ते विजा दवभिक्खुत्ति ॥ ३३६ ।। 'गृहिणोऽपि सकलत्रा अपि 'सदारंभका' नित्यमारम्भकाः षण्णां जीवनिकायानामृजुप्रज्ञं जनं अनालो
दीप
अनुक्रम [४८४..]
Eramin
मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
~522~