SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक ॥७..॥ दीप अनुक्रम [ ४८४..] दशवैका ० हारि-वृत्तिः ॥ २६० ॥ Ja docanon in “दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य|+वृत्तिः) अध्ययनं [१०], उद्देशक [-], मूलं [ ४...] / गाथा ||७..|| निर्युक्ति: [ ३३६ ], भाष्यं [६२...] चकं विमृगयन्तः - अनेकप्रकारं द्विपदादि भूमिदेवा वयं लोकहितायावतीर्णा इत्यभिधाय याचमानाः, द्रव्यभिक्षणशीलत्वाद्रव्यभिक्षवः, एते च विवर्णाः, तथा ये च 'जीवनिकायै' जीवनिकानिमित्तं 'दीनपणाः कार्पेटिकादयो भिक्षामदन्ति तान् 'विद्याद्' विजानीयाद्रव्यभिक्षूनिति, द्रव्यार्थ भिक्षणशीलत्वादिति गाथार्थः ॥ उक्ता गृहस्थद्रव्यभिक्षवः, लिङ्गिनोऽधिकृत्याह मिच्छट्टिी तस्थावराण पुढवाइविंदिआईणं । निचं बहकरणरया अवभवारी अ संचइआ ॥ ३३७ ॥ शाक्यभिक्षुप्रभृतयो हि 'मिध्यादृष्टयः' अतस्वाभिनिवेशिनः प्रशमादिलिङ्गशून्याः, सस्थावराणां प्राणिनां पृथिव्यादीनां द्वीन्द्रियादीनां च अत्र पृथिव्यादयः स्थावराः द्वीन्द्रियादयस्त्रसाः, नित्यं वधकरणरता:सदैतदतिपाले सक्ताः, कथमित्यत्राह - अब्रह्मचारिणः संचयिनश्च यतः, अतोऽप्रधानत्वाद्रव्यभिक्षवः, चराव्दस्य व्यवहित उपन्यास इति गाथार्थः । एते चाब्रह्मचारिणः संचयादेवेति संचयमाह दुपयचढप्पयधणधन्नकुविअतिअतिअपरिग्गहे निरया । सचितमोइ पयमाणगा अ उद्दिट्टभोई अ ॥ ३३८ ॥ द्विपदं दास्यादि चतुष्पदं गवादि धनं हिरण्यादि धान्यं शाल्यादि कुप्यम्-अलिञ्जरादि एतेषु द्विपदादिषु क्रमेण मनोलक्षणादिना करणत्रिकेण त्रिकपरिग्रहे - कृतकारितानुमतपरिग्रहे निरताः सक्ताः । न चैतदनार्थम् — “विहारान् कारयेद्रस्यान्वासयेच बहुश्रुतान्” इतिवचनात् सद्भूतगुणानुष्ठायिनो नेत्थंभूता इत्याशङ्कयाह-सचिन्तभोजिनः, तेऽपि मांसापकायादिभोजिनः, तदप्रतिषेधात्, 'पचन्तश्च' स्वयंपचास्तापसा For P&Personal City मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[ ४२ ], मूल सूत्र [३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि विरचिता वृत्तिः ~523~ १० सभि ध्वध्य० ॥ २६० ॥ www.oxyg
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy