Book Title: Aagam 42 DASHVAIKAALIK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [१०], उद्देशक [-], मूलं [४...] / गाथा ||७...|| नियुक्ति: [३३८], भाष्यं [६२...]
(४२)
प्रत सूत्रांक ||७..||
S
दया, उद्दिष्ट भोजिनश्च सर्व एव शाक्यादयः, तत्प्रसिद्ध्या तपखिनोऽपि, पिण्डविशुद्ध्यपरिज्ञानादिति गा-12 थार्थः ॥ त्रिकत्रिकपरिग्रहे निरता इत्येतद्व्याचिख्यासुराह
करणतिए जोभतिए साबले आयहेउपरउभए । अट्ठाणटुपवत्ते ते विजा व्यभिक्खुत्ति ॥ ३३९ ॥ करणत्रिक इति 'सुपा सुपो भवन्तीति 'करणत्रिकेण मनोवाकायलक्षणेन 'योगत्रितय' इति कृ-12 तकारितानुमतिरूपे 'सावये' सपापे आत्महेतोः-आत्मनिमित्तं देहाशुपचयाय, एवं परनिमित-मित्रायुप-10 भोगसाधनाय एवमुभयनिमित्तम्-उभयसाधनार्थम् , एवमर्थायात्माद्यर्थम् अनर्थाय वा-विना प्रयोजनेन
आर्तध्यानचिन्तनखरादिभाषणलक्षवेधनादिभिः प्राणातिपातादौ प्रवृत्तान्-तत्परान् तानेवभूतान् 'विद्याहैद-विजानीयात् द्रब्यभिक्षुनिति, प्रवृत्ताश्चैवं शाक्यादयः, तव्यभिक्षव इति गाधार्थः ॥ एवं ख्यादिसंयोगाद्विशुद्धतपोऽनुष्ठानाभावाचाब्रह्मचारिण एत इत्याह
इत्थीपरिग्गहाओ आणादाणाइभावसंगाओ । सुद्धतबाभावाओ कुतिस्थिभाऽयंभचारित्ति ।। ३४०॥ है 'स्त्रीपरिग्रहादिति दास्यादिपरिग्रहात् 'आज्ञादानादिभावसङ्गाच परिणामाशुद्धरित्यर्थः न च शाक्या है भिक्षवः, 'शुडतपोऽभावादिति शुद्धस्य तपसोऽभावात् तापसादयः कुतीर्थिका अब्रह्मचारिण इति, ब्रह्मशब्देन शुद्धं तपोऽभिधीयते, तदचारिण इति गाथार्थः ।। उक्तो द्रव्यभिक्षुः, भावभिक्षुमाह
आगमतो उवउत्तो लग्गुणसंवेअओ अ (उ) भावंनि । तस्स निरुत्तं भेगमेमणभेत्सम्बएण तिहा ।। ३४१ ॥
दीप
अनुक्रम [४८४..]
मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
~524~
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/ce2c467f26451559c32fc37b331b8fdaef1e5ad4b7c6426e0db9727308e24cb2.jpg)
Page Navigation
1 ... 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577