Book Title: Aagam 42 DASHVAIKAALIK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 524
________________ आगम (४२) प्रत सूत्रांक ॥७..॥ दीप अनुक्रम [ ४८४..] दशवैका ० हारि-वृत्तिः ॥ २६० ॥ Ja docanon in “दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य|+वृत्तिः) अध्ययनं [१०], उद्देशक [-], मूलं [ ४...] / गाथा ||७..|| निर्युक्ति: [ ३३६ ], भाष्यं [६२...] चकं विमृगयन्तः - अनेकप्रकारं द्विपदादि भूमिदेवा वयं लोकहितायावतीर्णा इत्यभिधाय याचमानाः, द्रव्यभिक्षणशीलत्वाद्रव्यभिक्षवः, एते च विवर्णाः, तथा ये च 'जीवनिकायै' जीवनिकानिमित्तं 'दीनपणाः कार्पेटिकादयो भिक्षामदन्ति तान् 'विद्याद्' विजानीयाद्रव्यभिक्षूनिति, द्रव्यार्थ भिक्षणशीलत्वादिति गाथार्थः ॥ उक्ता गृहस्थद्रव्यभिक्षवः, लिङ्गिनोऽधिकृत्याह मिच्छट्टिी तस्थावराण पुढवाइविंदिआईणं । निचं बहकरणरया अवभवारी अ संचइआ ॥ ३३७ ॥ शाक्यभिक्षुप्रभृतयो हि 'मिध्यादृष्टयः' अतस्वाभिनिवेशिनः प्रशमादिलिङ्गशून्याः, सस्थावराणां प्राणिनां पृथिव्यादीनां द्वीन्द्रियादीनां च अत्र पृथिव्यादयः स्थावराः द्वीन्द्रियादयस्त्रसाः, नित्यं वधकरणरता:सदैतदतिपाले सक्ताः, कथमित्यत्राह - अब्रह्मचारिणः संचयिनश्च यतः, अतोऽप्रधानत्वाद्रव्यभिक्षवः, चराव्दस्य व्यवहित उपन्यास इति गाथार्थः । एते चाब्रह्मचारिणः संचयादेवेति संचयमाह दुपयचढप्पयधणधन्नकुविअतिअतिअपरिग्गहे निरया । सचितमोइ पयमाणगा अ उद्दिट्टभोई अ ॥ ३३८ ॥ द्विपदं दास्यादि चतुष्पदं गवादि धनं हिरण्यादि धान्यं शाल्यादि कुप्यम्-अलिञ्जरादि एतेषु द्विपदादिषु क्रमेण मनोलक्षणादिना करणत्रिकेण त्रिकपरिग्रहे - कृतकारितानुमतपरिग्रहे निरताः सक्ताः । न चैतदनार्थम् — “विहारान् कारयेद्रस्यान्वासयेच बहुश्रुतान्” इतिवचनात् सद्भूतगुणानुष्ठायिनो नेत्थंभूता इत्याशङ्कयाह-सचिन्तभोजिनः, तेऽपि मांसापकायादिभोजिनः, तदप्रतिषेधात्, 'पचन्तश्च' स्वयंपचास्तापसा For P&Personal City मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[ ४२ ], मूल सूत्र [३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि विरचिता वृत्तिः ~523~ १० सभि ध्वध्य० ॥ २६० ॥ www.oxyg

Loading...

Page Navigation
1 ... 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577