Book Title: Aagam 42 DASHVAIKAALIK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 529
________________ आगम “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [१०], उद्देशक [-], मूलं [४...] / गाथा ||७...|| नियुक्ति: [३४९], भाष्यं [६२...] (४२) प्रत सूत्रांक ||७..|| न्मार्दवं, परस्मिन्निकृतिपरेऽपि मायापरित्याग आर्जवं, धर्मोपकरणेष्वप्यमूर्छा विमुक्तता, तथाऽशनाचलाभेऽप्यदीनता, क्षुदादिपरीषहोपनिपातेऽपि तितिक्षा, तथा 'आवश्यकपरिशुद्धिश्च' अवश्यंकरणीययोगनिरतिचारता च, भवन्ति 'भिक्षोः' भावसाधोः 'लिङ्गानि' अनन्तरोदितानि संवेगादीनीति गाथार्थः ॥ व्याख्यातं लिङ्गद्वारम् , अवयवद्वारमाह अज्झयणगुणी भिक्खू न सेस इइ णो पइन्न-को हेऊ । अगुणत्ता इइ हेऊ-को विलुतो ? सुवण्णमिव ।। ३५० ॥ 'अध्ययनगुणी' प्रक्रान्ताध्ययनोक्तगुणवान् 'भिक्षुः' भावसाधुर्भवतीति, तत्स्वरूपमेतत्, 'न शेषः। तद्गुणरहित इति 'नः प्रतिज्ञा' अस्माकं पक्षः, 'को हेतुः कोऽत्र पक्षधर्म इत्याशङ्कयाह-'अगुणत्वादिति हेतुः अविद्यमानगुणोऽगुणस्तद्भावस्तत्त्वं तस्मादित्ययं हेतुः, अध्ययनगुणशून्यस्य भिक्षुखप्रतिषेधः साध्य साहति, 'को दृष्टान्तः? किं पुनरब निदर्शनमित्याशङ्कयाह-सुवर्णमिव' यथा सुवर्ण स्वगुणरहितं सुवर्ण न भवति तद्वदिति गाथार्थः ।। सुवर्णगुणानाह विसधाइ रसायण मंगलत्थ विणिए पयाहिणायत्ते । गुरुए अडज्झऽकुरथे अह सुवण्णे गुणा भणिआ ॥ ३५१ ॥ विषघाति विषघातनसमर्थ 'रसायन' वयस्तम्भनकर्तृ 'मङ्गलाई मङ्गलप्रयोजनं 'विनीत' यथेष्टकटकाविप्रकारसंपादनेन 'प्रदक्षिणावर्त तप्यमानं पादक्षिण्येनावर्त्तते 'गुरु' सारोपेतम् 'अदा' नाग्निना दद्यते। 5 दीप अनुक्रम [४८४..] * * मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: ~528~

Loading...

Page Navigation
1 ... 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577