SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ आगम “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [१०], उद्देशक [-], मूलं [४...] / गाथा ||७...|| नियुक्ति: [३४९], भाष्यं [६२...] (४२) प्रत सूत्रांक ||७..|| न्मार्दवं, परस्मिन्निकृतिपरेऽपि मायापरित्याग आर्जवं, धर्मोपकरणेष्वप्यमूर्छा विमुक्तता, तथाऽशनाचलाभेऽप्यदीनता, क्षुदादिपरीषहोपनिपातेऽपि तितिक्षा, तथा 'आवश्यकपरिशुद्धिश्च' अवश्यंकरणीययोगनिरतिचारता च, भवन्ति 'भिक्षोः' भावसाधोः 'लिङ्गानि' अनन्तरोदितानि संवेगादीनीति गाथार्थः ॥ व्याख्यातं लिङ्गद्वारम् , अवयवद्वारमाह अज्झयणगुणी भिक्खू न सेस इइ णो पइन्न-को हेऊ । अगुणत्ता इइ हेऊ-को विलुतो ? सुवण्णमिव ।। ३५० ॥ 'अध्ययनगुणी' प्रक्रान्ताध्ययनोक्तगुणवान् 'भिक्षुः' भावसाधुर्भवतीति, तत्स्वरूपमेतत्, 'न शेषः। तद्गुणरहित इति 'नः प्रतिज्ञा' अस्माकं पक्षः, 'को हेतुः कोऽत्र पक्षधर्म इत्याशङ्कयाह-'अगुणत्वादिति हेतुः अविद्यमानगुणोऽगुणस्तद्भावस्तत्त्वं तस्मादित्ययं हेतुः, अध्ययनगुणशून्यस्य भिक्षुखप्रतिषेधः साध्य साहति, 'को दृष्टान्तः? किं पुनरब निदर्शनमित्याशङ्कयाह-सुवर्णमिव' यथा सुवर्ण स्वगुणरहितं सुवर्ण न भवति तद्वदिति गाथार्थः ।। सुवर्णगुणानाह विसधाइ रसायण मंगलत्थ विणिए पयाहिणायत्ते । गुरुए अडज्झऽकुरथे अह सुवण्णे गुणा भणिआ ॥ ३५१ ॥ विषघाति विषघातनसमर्थ 'रसायन' वयस्तम्भनकर्तृ 'मङ्गलाई मङ्गलप्रयोजनं 'विनीत' यथेष्टकटकाविप्रकारसंपादनेन 'प्रदक्षिणावर्त तप्यमानं पादक्षिण्येनावर्त्तते 'गुरु' सारोपेतम् 'अदा' नाग्निना दद्यते। 5 दीप अनुक्रम [४८४..] * * मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: ~528~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy