SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ आगम “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [१०], उद्देशक [-], मूलं [४...] / गाथा ||७...|| नियुक्ति: [३५१], भाष्यं [६२...] (४२) वध्य प्रत सूत्रांक ||७..|| दशवैका० 'अकुथनीय' न कदाचिदपि कुथतीत्येतेऽष्टावनन्तरोदिताः 'सुवर्णे' सुवर्णविषया गुणा भणितास्तत्स्वरूपज्ञैरिति | (१० सभिहारि-वृत्तिगाथार्थः ॥ उक्ताः सुवर्णगुणाः, साम्प्रतमुपनयमाह चउकारणपरिसुद्ध कसछेअणतावतालणाए अ । जं तं विसघाइरसायणाइगुणसंजु होइ ।। ३५२ ।। ॥२६३॥ 'चतुष्कारणपरिशुद्ध' चतुःपरीक्षायुक्तमित्यर्थः, कथमित्याह-कषच्छेदतापताडनया चेति कषेण छेदेन तापेन ताडनया च, यदेवंविधं तद्विषघाति रसायनादिगुणसंयुक्तं भवति, भावसुवर्ण स्वकार्यसाधकमिति गाथार्थः । यचैवंभूतम् संकसिणगुणोवे होइ सुवणं न सेसयं जुत्ती । नहि नामरूवमेतेण एवमगुणो हवाइ मिक्खू ।। ३५३ ॥ 'तद्' अनन्तरादितं 'कृत्स्नगुणोपेतं' संपूर्णगुणसमन्वितं भवति सुवर्ण यथोक्तं, न 'शेष' कषायशुद्ध, 'युक्ति रिति वर्णादिगुणसाम्येऽपि युक्तिसुवर्णमित्यर्थः, प्रकृते योजयति-पथैतत्सुवर्ण न भवति, एवं न हि नामरूपमात्रेण-रजोहरणादिसंधारणादिना "अगुणः' अविद्यमानप्रस्तुताध्ययनोक्तगुणो भवति भिक्षुः, भिक्षामटन्नपि न भवतीति गाथार्थः ॥ एतदेव स्पष्टयन्नाह जुत्तीसुवणर्ग पुण सुवण्णवण्णं तु जइवि कीरिज्जा । न हु होइ सुवणं सेसेहि गुणेहि संतेहिं ।। ३५४ ॥ युक्तिसुवर्ण कृत्रिमसुवर्णमिह लोके 'सुवर्णवर्ण तु जात्यसुवर्णवर्णमपि यद्यपिक्रियेत पुरुषनैपुण्येन तथापि नैय ॥२६३ ॥ भवति तत् सुवर्ण परमार्थेन 'शेषगुणैः कषादिभिः 'असद्भिः अविद्यमानैरिति गाथार्थः । एवमेव किमित्याह MASSAGESCANCERTACAN दीप अनुक्रम [४८४..] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: ~529~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy