Book Title: Aagam 42 DASHVAIKAALIK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(४२)
प्रत
सूत्रांक
||..||
दीप
अनुक्रम
[४८४..]
रा० ४४
Edocanon in
“दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य |+वृत्तिः
अध्ययनं [१०], उद्देशक [ - ], मूलं [४...] / गाथा ||७...|| निर्युक्ति: [ ३२८ ], भाष्यं [६२...]
नयसंपन्नो भवति एतदुक्तम्, इह त्वेतेष्वेव नवस्वध्ययनार्थेषु यो व्यवस्थितः स सम्यगभिक्षुरित्येतदुच्यते, इत्यनेनाभिसंबन्धेनायातमिदमध्ययनम् अस्य चानुयोगद्वारोपन्यासः पूर्ववन्तावद्यावन्नामनिष्पन्नो निक्षेपः, तत्र च सभिक्षुरित्यध्ययननाम, अतः सकारो निक्षेप्तव्यो भिक्षु, तत्र सकारनिक्षेपमाहनामंठवणसयारो ब्बे भावे अ होइ नायन्त्रो । दव्वे पसंसमाई भावे जीवो तदुवउत्तो ॥ ३२८ ॥
नामसकारः सकार इति नाम, स्थापनासकारः सकार इति स्थापना, 'द्रव्ये भावे च भवति ज्ञातव्यः' द्रव्यसकारो भावसकारश्च तत्र द्रव्य इत्यागमनो आगमज्ञशरीर भव्यशरीरतद्व्यतिरिक्तः प्रशंसादिविषयो द्रव्यसकारः, भाव इति भावसकारो जीवः 'तदुपयुक्त:' सकारोपयुक्तः तदुपयोगानन्यत्वादिति गाथार्थः ॥ | प्रकृतोपयोगी त्यागमनोआगमज्ञशरीर भव्यशरीरातिरिक्तं प्रशंसादिविषयं द्रव्यसकारमाहनिदेसपसंसाए अत्यीभावे अ होइ उ सगारो । निद्देसपसंसाए अहिगारो इत्व अज्झवणे
३२९ ।।
निर्देशे प्रशंसायामस्तिभावे चेत्येतेष्वर्थेषु त्रिषु भवति तु सकारः । तत्र निर्देशे यथा सोऽनन्तरमित्यादि, प्रशंसायां यथा सत्पुरुष इत्यादि, अस्तिभावे यथा सद्भूतममुकमित्यादि । तत्र 'निर्देशप्रसंशाया' मिति निर्देशे प्रशंसायां च यः सकारस्तेनाधिकारोऽत्राध्ययने प्रक्रान्त इति गाथार्थः ॥ एतदेव दर्शयति
जे भावा दसवेअलिअम्मि करणिज्ज वण्णि जिणेहिं । तेसिं समावर्णमिति (भी) जो भिक्खू भन्नइ स भिक्खु ॥ ३३० ॥ ये 'भावा:' पदार्थाः पृथिव्यादि संरक्षणादयो 'दशवैकालिके' प्रस्तुते शास्त्रे 'करणीया' अनुष्ठेया 'वर्णिताः'
Far P&Personal Use Chily
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४२], मूल सूत्र - [३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि विरचिता वृत्तिः 'स' एवं 'भिक्षु' शब्दयोः निक्षेपाः
~ 520~
airy
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/3b5dc71c1ef846e1ec2a401b3b217c9ab3442d552409437ffbfb55bd1d0735f3.jpg)
Page Navigation
1 ... 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577