Book Title: Aagam 42 DASHVAIKAALIK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य +वृत्ति: अध्ययनं [९], उद्देशक [४], मूलं [४] / गाथा ||५-७|| नियुक्ति: [३२७...], भाष्यं [६२...]
(४२)
प्रत
सूत्रांक ||५-७||
दशका- सप्तदशविधे संयमे, एवंभूतो धर्मराज्यमासाद्य 'विपुलहितसुखावहं पुन'रिति विपुलं-विस्तीर्ण हितं तदावेदार हारि-वृत्तिः आयत्यां च पथ्यं सुखमावति-पापयति यत्तत् तथाविधं करोत्यसौ साधुः पद-स्थानं क्षेमं-शिवम् आत्मन |
समाध्यइत्यात्मन एव न त्वन्यस्य इत्यनेनैकान्तक्षणभङ्गव्यवच्छेदमाहेति सूत्रार्थः॥६॥ एतदेव स्पष्टयति-'जाति-18
ध्ययनम् ॥२५८॥
दामरणात्' संसारान्मुच्यते असौ सुसाधुः 'इत्थंस्थं चेती दंप्रकारमापन्नमित्वम् इत्थं स्थितमिस्र्थस्थं-नार
कादिव्यपदेशबीजं वर्णसंस्थानादि तच त्यजति 'सर्वशः सर्वैः प्रकारैरपुनर्ग्रहणतया एवं 'सिद्धो वा' कर्म-1
क्षयात्सिद्धो भवति 'शाश्वतः' अपुनरागामी सावशेषकर्मा देवो वा 'अल्परतः कण्डूपरिगतकण्डूयनक-18 हैल्परतरहितः 'महर्द्धिकः' अनुत्तरवैमानिकादिः । ब्रवीमीति पूर्ववदिति सूत्रार्थः, उक्तोऽनुगमः, नयाः पूर्ववत् ८ P॥७॥ इति चतुर्थः ॥४॥ अब नवमे अध्ययने चतर्थ उद्देशकः परिसमाप्त: । इति श्रीमद्भरिभद्रसूरिविरांचतायां दशवेकालिकटीकाया व्याख्यात विनयसमाध्यध्ययनं नाम
नवममध्ययनम् ॥९॥
दीप अनुक्रम
[४८२
CASAN
-४८४]
॥२५८॥
अथ दशमं सभिक्ष्वध्ययनम् । अधुना सभिक्ष्वाख्यमारभ्यते, अस्य चायमभिसंबन्धः, इहामन्तराध्ययन आचारप्रणिहितो यथोचितवि
Liam Elecatomimi
मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] "दशवैकालिक" मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
अध्ययनं -१०- "सभिक्षु" आरभ्यते
~519~
Page Navigation
1 ... 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577