SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ आगम “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य +वृत्ति: अध्ययनं [९], उद्देशक [४], मूलं [४] / गाथा ||५-७|| नियुक्ति: [३२७...], भाष्यं [६२...] (४२) प्रत सूत्रांक ||५-७|| दशका- सप्तदशविधे संयमे, एवंभूतो धर्मराज्यमासाद्य 'विपुलहितसुखावहं पुन'रिति विपुलं-विस्तीर्ण हितं तदावेदार हारि-वृत्तिः आयत्यां च पथ्यं सुखमावति-पापयति यत्तत् तथाविधं करोत्यसौ साधुः पद-स्थानं क्षेमं-शिवम् आत्मन | समाध्यइत्यात्मन एव न त्वन्यस्य इत्यनेनैकान्तक्षणभङ्गव्यवच्छेदमाहेति सूत्रार्थः॥६॥ एतदेव स्पष्टयति-'जाति-18 ध्ययनम् ॥२५८॥ दामरणात्' संसारान्मुच्यते असौ सुसाधुः 'इत्थंस्थं चेती दंप्रकारमापन्नमित्वम् इत्थं स्थितमिस्र्थस्थं-नार कादिव्यपदेशबीजं वर्णसंस्थानादि तच त्यजति 'सर्वशः सर्वैः प्रकारैरपुनर्ग्रहणतया एवं 'सिद्धो वा' कर्म-1 क्षयात्सिद्धो भवति 'शाश्वतः' अपुनरागामी सावशेषकर्मा देवो वा 'अल्परतः कण्डूपरिगतकण्डूयनक-18 हैल्परतरहितः 'महर्द्धिकः' अनुत्तरवैमानिकादिः । ब्रवीमीति पूर्ववदिति सूत्रार्थः, उक्तोऽनुगमः, नयाः पूर्ववत् ८ P॥७॥ इति चतुर्थः ॥४॥ अब नवमे अध्ययने चतर्थ उद्देशकः परिसमाप्त: । इति श्रीमद्भरिभद्रसूरिविरांचतायां दशवेकालिकटीकाया व्याख्यात विनयसमाध्यध्ययनं नाम नवममध्ययनम् ॥९॥ दीप अनुक्रम [४८२ CASAN -४८४] ॥२५८॥ अथ दशमं सभिक्ष्वध्ययनम् । अधुना सभिक्ष्वाख्यमारभ्यते, अस्य चायमभिसंबन्धः, इहामन्तराध्ययन आचारप्रणिहितो यथोचितवि Liam Elecatomimi मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] "दशवैकालिक" मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: अध्ययनं -१०- "सभिक्षु" आरभ्यते ~519~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy