Book Title: Aagam 42 DASHVAIKAALIK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 515
________________ आगम “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य वृत्ति: अध्ययनं [९], उद्देशक [४], मूलं [१] / गाथा [१] नियुक्ति: [३२७...], भाष्यं [६२...] (४२) प्रत प, तत्र समाधानं समाधिः-परमार्थत आत्मनो हितं सुखं खास्थ्य, विनये विनयादा समाधिः विनयस-11 माधिः, एवं शेषेष्वपि शब्दार्थो भावनीयः ॥ एतदेव श्लोकेन संगृह्णाति-विनये यथोक्तलक्षणे 'श्रुते अ झादौ तपसि' वाह्यादौ 'आचारे च मूलगुणादी, चशब्दस्य व्यवहित उपन्यासः, 'नित्यं सर्वकालं 'पण्डि-7 Clताः सम्यक्परमार्थवेदिनः, किं कुर्वन्तीयाह-अभिरमयन्ति अनेकार्थत्वादाभिमुख्येन विनयादिषु युञ्जते 'आत्मानं' जीवं, किमिति?, अस्योपादेयत्वात् , क एवं कुर्वन्तीत्याह-ये भवन्ति जितेन्द्रिया' जितचक्षुरादिभावशत्रवः, त एव परमार्थतः पण्डिता इति प्रदर्शनार्थमेतदिति सूत्रार्थः ॥ १॥ चउठिवहा खलु विणयसमाही भवइ, तंजहा-अणुसासिजंतो सुस्सूसइ १ सम्म संपडिवजइ २ वेयमाराहइ ३ न य भवइ अत्तसंपग्गहिए १ चउत्थं पयं भवइ । भवइ अ इत्थ सिलोगो-पेहेइ हिआणुसासणं, सुस्सूसई तं च पुणो अहिट्ठए । न य मा णमएण मजई, विणयसमाहि आययटिए ॥२॥ विनयसमाधिमभिधित्सुराह-चतुर्विधः खलु विनयसमाधिर्भवति, 'तद्यथेत्युदाहरणोपन्यासार्थः, 'अणु-12 सासिज्जतो' इत्यादि, 'अनुशास्यमानः' तत्र तत्र चोद्यमानः 'शुश्रूपति' तदनुशासनमर्थितया श्रोतुमिच्छति | १, इच्छाप्रवृत्तितः तत् 'सम्यक संपतिपद्यते' सम्यग-अविपरीतमनुशासनतत्त्वं यथाविषयमवबुद्ध्यते २, स CASSSSSRCASSACROR दीप अनुक्रम [४७१ -४७२] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: ~ 514~

Loading...

Page Navigation
1 ... 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577