Book Title: Aagam 42 DASHVAIKAALIK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 514
________________ आगम (४२) प्रत सूत्रांक [3] [3] दीप अनुक्रम [४७१ -४७२] दशवैका ० हारि-वृत्तिः ॥ २५५ ॥ “दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य |+वृत्तिः अध्ययनं [९], उद्देशक [४], मूलं [१] / गाथा [१] निर्युक्ति: [ ३२७...], भाष्यं [६२...] अथ चतुर्थ उद्देशः । सुअं मे आउसं! तेणं भगवया एवमक्खायं - इह खलु थेरेहिं भगवंतेहिं चत्तारि वियसमाहिट्टाणा पत्ता, कयरे खलु ते थेरेहिं भगवंतेहिं चत्तारि विणयसमाहिठाणा पन्नता?, इमे खलु ते रेहिं भगवंतेहिं चत्तारि विणयसमाहिट्टाणा पन्नत्ता, तंजहाविणयसमाही सुअसमाही तवसमाही आयारसमाही । विणए सुए अ तवे, आयारे निच्चपंडिआ । अभिरामयंति अप्पाणं, जे भवंति जिइंदिआ ॥ १ ॥ अथ चतुर्थ आरभ्यते, तत्र सामान्योक्तविनयविशेषोपदर्शनार्थमिदमाह श्रुतं मया आयुष्मंस्तेन भगवता एवमाख्यातमित्येतद्यथा षड्जीवनिकायां तथैव द्रष्टव्यम्, इह 'खल्वि'ति इह क्षेत्रे प्रवचने वा खलु| शब्दो विशेषणार्थः न केवलमत्र किं त्वन्यत्राप्यन्यतीर्थकृत्प्रवचनेष्वपि 'स्थविरैः' गणधरैः 'भगवद्भिः' परमैश्वर्यादियुक्तैश्चत्वारि 'विनयसमाधिस्थानानि' विनयसमाधिभेदरूपाणि 'प्रज्ञप्तानि' प्ररूपितानि, भगवतः | सकाशे श्रुखा ग्रन्थत उपरचितानीत्यर्थः, कतराणि खलु तानीत्यादिना प्रश्नः, अमूनि खलु तानीत्यादिना निर्वचनं, 'तद्यथे' त्युदाहरणोपन्यासार्थः, विनयसमाधिः १ श्रुतसमाधिः २ तपः समाधिः ३ आचारसमाधिः Ja Education intematona मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४२], मूल सूत्र - [३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि विरचिता वृत्तिः अथ नवमे अध्ययने चतुर्थ उद्देशक: आरब्धः ~ 513~ ९ विनय समाध्य ध्ययनम् ४ उद्देशः ।। २५५ ।।

Loading...

Page Navigation
1 ... 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577