SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [3] [3] दीप अनुक्रम [४७१ -४७२] दशवैका ० हारि-वृत्तिः ॥ २५५ ॥ “दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य |+वृत्तिः अध्ययनं [९], उद्देशक [४], मूलं [१] / गाथा [१] निर्युक्ति: [ ३२७...], भाष्यं [६२...] अथ चतुर्थ उद्देशः । सुअं मे आउसं! तेणं भगवया एवमक्खायं - इह खलु थेरेहिं भगवंतेहिं चत्तारि वियसमाहिट्टाणा पत्ता, कयरे खलु ते थेरेहिं भगवंतेहिं चत्तारि विणयसमाहिठाणा पन्नता?, इमे खलु ते रेहिं भगवंतेहिं चत्तारि विणयसमाहिट्टाणा पन्नत्ता, तंजहाविणयसमाही सुअसमाही तवसमाही आयारसमाही । विणए सुए अ तवे, आयारे निच्चपंडिआ । अभिरामयंति अप्पाणं, जे भवंति जिइंदिआ ॥ १ ॥ अथ चतुर्थ आरभ्यते, तत्र सामान्योक्तविनयविशेषोपदर्शनार्थमिदमाह श्रुतं मया आयुष्मंस्तेन भगवता एवमाख्यातमित्येतद्यथा षड्जीवनिकायां तथैव द्रष्टव्यम्, इह 'खल्वि'ति इह क्षेत्रे प्रवचने वा खलु| शब्दो विशेषणार्थः न केवलमत्र किं त्वन्यत्राप्यन्यतीर्थकृत्प्रवचनेष्वपि 'स्थविरैः' गणधरैः 'भगवद्भिः' परमैश्वर्यादियुक्तैश्चत्वारि 'विनयसमाधिस्थानानि' विनयसमाधिभेदरूपाणि 'प्रज्ञप्तानि' प्ररूपितानि, भगवतः | सकाशे श्रुखा ग्रन्थत उपरचितानीत्यर्थः, कतराणि खलु तानीत्यादिना प्रश्नः, अमूनि खलु तानीत्यादिना निर्वचनं, 'तद्यथे' त्युदाहरणोपन्यासार्थः, विनयसमाधिः १ श्रुतसमाधिः २ तपः समाधिः ३ आचारसमाधिः Ja Education intematona मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४२], मूल सूत्र - [३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि विरचिता वृत्तिः अथ नवमे अध्ययने चतुर्थ उद्देशक: आरब्धः ~ 513~ ९ विनय समाध्य ध्ययनम् ४ उद्देशः ।। २५५ ।।
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy