SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक ॥८- १५|| दीप अनुक्रम [४६३ -४७०] “दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य|+वृत्तिः अध्ययनं [९], उद्देशक [३] मूलं [१५...] / गाथा ||८ - १५ || निर्युक्तिः [ ३२७...], भाष्यं [६२...] Ja Edocation in न्यामिव निवेशयन्ति यथा मातापितरः कन्यां गुणैर्वयसा च संवर्द्धा योग्यभर्त्तरि स्थापयन्ति एवमाचार्याः शिष्यं सूत्रार्थवेदिनं दृष्ट्रा महत्याचार्यपदेऽपि स्थापयन्ति तानेवंभूतान् गुरून्मानयति योऽभ्युत्थानादिना 'मानाहान' मानयोग्यान् तपस्वी सन् जितेन्द्रियः सत्यरत इति, प्राधान्यख्यापनार्थ विशेषणद्वयं स पूज्य इति सूत्रार्थः ॥ १३ ॥ तेषां 'गुरूणाम्' अनन्तरोदितानां 'गुणसागराणां' गुणसमुद्राणां संबन्धीनि श्रुत्वा मेधावी 'सुभाषितानि' परलोकोपकारकाणि 'चरति' आचरति 'मुनिः' साधुः 'पञ्चरतः' पञ्चमहाव्रतसक्तः 'त्रिगुप्तो' मनोगुहयादिमान् 'चतुः कषायापगत' इत्यपगतक्रोधादिकषायो यः स पूज्य इति सूत्रार्थः ॥ १४ ॥ प्रस्तुतफलाभिधानेनोपसंहरन्नाह-'गुरुम्' आचार्यादिरूपम् 'इह' मनुष्यलोके 'सततम्' अनवरतं 'परिचर्य' विधिनाऽऽराध्य 'मुनिः' साधुः, किंविशिष्टो मुनिरित्याह- 'जिनमतनिपुणः' आगमे प्रवीणः 'अभिगमकुशलो' लोकप्राघूर्णकादिप्रतिपत्तिदक्षः, स एवंभूतः विधूय रजोमलं पुराकृतं क्षपयित्वाऽष्टप्रकारं कर्मेति भावः, किमित्याह- भाखरां ज्ञानतेजोमयत्वात् 'अतुलाम्' अनन्यसदृशी 'गति' सिद्धिरूपां 'व्रजती'ति गच्छति तदा जन्मान्तरेण वा सुकुलप्रजात्यादिना प्रकारेण । ब्रवीमीति पूर्ववदिति सूत्रार्थः ॥ १५ ॥ ॥ इति विनयसमाधौ व्याख्यातस्तृतीय उद्देशः ॥ ३ ॥ Far P&Personal Use City मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४२], मूल सूत्र - [३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि विरचिता वृत्तिः अत्र नवमे अध्ययने तृतीय उद्देशकः परिसमाप्तः ~512~ way
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy