Book Title: Aagam 42 DASHVAIKAALIK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 512
________________ आगम “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति: अध्ययनं [९], उद्देशक [3], मूलं [१५...] / गाथा ||८-१५|| नियुक्ति: [३२७...], भाष्यं [६२...] (४२) दशवैका० हारि-वृत्तिः प्रत ॥२५४॥ सूत्रांक ||८-१५|| रस्त्वमित्यादिरूपां भाषां तथा 'अवधारिणीम् अशोभन एवायमित्यादिरूपाम् 'अप्रियकारिणी च' श्रोतु- विनय. मृतनिवेदनादिरूपां "भाषां वाचं 'न भाषेत सदा' यः कदाचिदपि नैव ब्रूयात्स पूज्य इति सूत्रार्थः ॥९॥ समाध्यतथा-'अलोलुप आहारादिष्वलुब्धः 'अकुहक' इन्द्रजालादिकुहकरहितः 'अमायी' कौटिल्यशून्यः 'अपि-18 ध्ययनम् शुनश्चापि' नो छेदभेदको 'अदीनवृत्तिा' आहाराद्यलाभेऽपि शुद्धवृत्तिः (ग्रन्थानम् ६०००) नो भाव ३ उद्देशः येद् अकुशलभावनया परं, यथाऽमुकपुरतो भवताऽहं वर्णनीयः 'नापि च भावितात्मा' खयमन्यपुरतः स्वगुणवर्णनापरः अकौतुकब सदा नटनकादिषु यः स पूज्य इति सूत्रार्थः ॥ १०॥ किंच-'गुणैः' अनन्तरोदितैर्विनयादिभिर्युक्तः साधुर्भवति, तथा 'अगुणैः' उक्तगुणविपरीतेरसाधुः, एवं सति गृहाण साधुगुणान् | मुञ्चासाधुगुणानिति शोभन उपदेशः, एवमधिकृत्य प्राकृतशैल्या 'विज्ञापयति' विविधं ज्ञापयस्यात्मानमास्मना पा तथा 'रागद्वेषयोः समः' न रागवान द्वेषवानिति स पूज्य इति सूत्रार्थः ॥ ११॥ किंच-तथैवेति| पूर्ववत्, डहरं वा महलकं वा, वाशब्दान्मध्यमं वा, स्त्रियं पुमांसमुपलक्षणस्वान्नपुंसकं वा प्रबजितं गृहिणं वा, वाशब्दादन्यतीर्थिकं वा 'न हीलयति नापि च खिंसयति' तत्र सूयया असूयया वा सकृदुष्टाभिधान हीलनं, तदेवासकृतिवसनमिति । हीलनखिंसनयोश्च निमित्तभूतं 'स्तम्भं च' मानं च 'क्रोधं च रोष। च त्यजति यः स पूज्यो, निदानत्यागेन तत्त्वतः कार्यत्यागादिति सूत्रार्थः ॥ १२॥ किं च-ये मानिता अभ्युत्थानादिसत्कारैः 'सततम्' अनवरतं शिष्यान् 'मानयन्ति' श्रुतोपदेशं प्रति चोदनादिभिा, तथा 'यत्नेन क- ॥२५४।। दीप अनुक्रम [४६३-४७० मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: ~511~

Loading...

Page Navigation
1 ... 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577