________________
आगम
(४२)
प्रत
सूत्रांक
[११]
दीप
अनुक्रम [४२]
“दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य|+वृत्तिः)
अध्ययनं [४], उद्देशक [ - ], मूलं [११] / गाथा ||१५...|| निर्युक्तिः [२३२...], भाष्यं [६०...] मुनि दीपरत्नसागरेण संकलित ....आगमसूत्र -[ ४२ ], मूल सूत्र - [३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि विरचिता वृत्तिः
दशवैका ० हारि-वृत्तिः
॥ १५३ ॥
Ja Education
टयेत् न प्रस्फोटयेत् नातापयेत् न प्रतापयेत्, तथाऽन्यं खत एव आमृषन्तं वा संस्पृशन्तं वा आपीडयन्तं वा प्रपीडयन्तं वा आस्फोटयन्तं वा प्रस्फोटयन्तं वा आतापयन्तं वा प्रतापयन्तं वा न समनुजानीयादित्यादि पूर्ववत् ॥
सेभिक्खू वा भिक्खुणी वा संजयविरय पडिहयपश्च क्खायपावकम्मे दिआ वा राओ वा एगओ वा परिसागओ वा सुत्ने वा जागरमाणे वा से अगणिं वा इंगालं वा मुम्मुरं वा अचिं वा जालं वा अलायं वा सुद्धागणिं वा उक्कं वा न उंजेज्या न घद्वेजा न उज्जालेज्जा न निव्वावेजा अन्नं न उंजावेजा न घट्टावेजा न उज्जालावेजा न निव्वावेजा अन्नं उजंतं वा घट्टतं वा उज्जातं वा निव्वावतं वा न समणुजाणेजा जावजीवाए तिविहं तिविहेणं, मणेणं वायाए कारणं न करेमि न कारवेमि करंतंपि अन्नं न समणुजाणामि, तस्स भंते! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि ॥ (सू०१२ )
'से भिक्खू वा इत्यादि जाव जागरमाणे वत्ति पूर्ववदेव, 'से अगणि वे'स्वादि, तथथा - अनि वा अङ्गारं
For ane & Personal Use Oily
~309~
४ षड्जीव
निकाध्य०
जीवस्वरूपं
॥ १५३ ॥
byg