________________
आगम
(४२)
प्रत
सूत्रांक
[१४]
दीप
अनुक्रम
[४५]
“दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य|+वृत्तिः)
अध्ययनं [४], उद्देशक [ - ], मूलं [१४] / गाथा ||१५...|| निर्युक्तिः [२३२...], भाष्यं [६०...] मुनि दीपरत्नसागरेण संकलित ......आगमसूत्र [४२] मूल सूत्र - [३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि - विरचिता वृत्तिः
दशवैका ० हारि-वृत्तिः
॥ १५५ ॥
Ja Education
अण्डकादीनि कोलो- गुणस्तत्प्रतिनिश्रितानि तदुपरिवर्तनि दार्षादीनि गृह्यन्ते, एतेषु किमित्याह--'म - ४४ पड्जीवच्छेजा' न गच्छेत् न तिष्ठेत् न निषीदेत् न त्वग्वर्तेत, तत्र गमनम्-अन्यतोऽन्यत्र स्थानम् - एकमेव निपीडनम्उपवेशनं त्वग्वर्तनं खपनम् एतत्स्वयं न कुर्यात्, तथाऽन्यमेतेषु न गमयेत् न स्वापयेत् न निषीदयेत् न स्वापयेत्, तथाऽन्यं स्वत एव गच्छन्तं वा तिष्ठन्तं वा निषीदन्तं वा खपन्तं वा न समनुजानीयादित्यादि पूर्ववत् ॥
निकाध्य● जीवस्वरूपं
सेभिक्खू वा भिक्खुणी वा संजयविरयपडिहयपञ्चक्खायपावकम्मे दिआ वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा से कीडं वा पयंगं वा कुंथुं वा पिपीलियं वा हत्यंसि वा पायंसि वा बाहुंसि वा ऊरुंसि वा उदरंसि वा सीसंसि वा वत्स वा पडिग्र्गहंसि वा कंबेलंसि वा पोयपुंछणंसि वा रयहरणंसि वा गोच्छगंसि वा उंडगंसि वा दंडगंसि वा पीढगंसि वा फलगंसि वा सेजंसि वा संथारगंसि वा अन्नयरंसि वा तहप्पगारे उवगरणजाए तओ संजयामेव पडिलेहिअ पडिलेहिअ पमजिअ पमजिअ एगंतमवणेजा नो णं संघायमावजेज्जा ॥ ( सू० १५ )
१ नैतानि व्याख्यातानि टीकायां दीपिकायां तु व्याख्यातानि
For ne&Personal Use City
~313~
॥ १५५ ॥
sembrary dig