________________
आगम
(४२)
प्रत
सूत्रांक
[१२]
दीप
अनुक्रम
[४३]
“दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य|+वृत्तिः)
अध्ययनं [४], उद्देशक [ - ], मूलं [१२] / गाथा ||१५...|| निर्युक्तिः [२३२...], भाष्यं [६०...] आगमसूत्र - [ ४२ ], मूल सूत्र -[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि विरचिता वृत्तिः
मुनि दीपरत्नसागरेण संकलित
वा मुर्मुरं वाऽचिव ज्वालां वा अलातं वा शुद्धाग्निं वा उल्कां वा, इह अयस्पिण्डानुमतोऽग्निः ज्वालारहितोऽङ्गारः, विरलाग्निकणं भस्म मुर्मुरः, मूलाग्निविच्छिन्ना ज्वाला अर्चिः प्रतिबद्धा ज्वाला, अलातमुल्मुकं, निरिन्धनः- शुद्धोऽग्निः उल्का - गगनाग्निः, एतत् किमित्याह - 'न उजेज्जा' नोत्सिंचेत् 'न घहेजा' न घट्टयेत् न उज्ज्वालयेत् न निर्वापयेत् तत्रोञ्जनमुत्सेचनं, घट्टनं सजातीयादिना चालनम्, उज्ज्वालनं व्यजनादिभिर्वृद्ध्यापादनं, निर्वापणं-विध्यापनम् एतत्स्वयं न कुर्यात्, तथाऽन्यमन्येन वा नोत्सेचयेन्न घट्टयेन्नोज्ज्वालयेन्न निर्वापयेत्, तथाऽन्यं स्वत एव उत्सिञ्चयन्तं वा घट्टयन्तं वा उज्ज्वालयन्तं वा निर्वापयन्तं वा न समनुजानीयादित्यादि पूर्ववत् ॥
से भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपञ्चक्खायपावकम्मे दिआ वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा से सिएण वा विहुणेण वा तालिअंटेण वा पतेण वा पत्तभंगेण वा साहाए वा साहाभंगेण वा पिहुणेण वा पिहुहत्थेण वा वेलेण वा चेलकपणेण वा हत्थेण वा मुहेण वा अप्पणो वा कार्य बाहिरं वावि पुग्गलं न फुमेजा न वीएज्जा अन्नं न फुमावेजा न वीआवेज्जा अन्नं फुमंतं वा वी
१ न टीकाकृता व्याख्यातं परं दीपिकानां व्याख्यानात् स्थितिः, अभ्यवाऽतिकाये 'निदेशा कायाकोपो भविष्यदस्य.
For ane & Personal Use City
~ 310~
by dig