Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 214
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [3] श्रीआव श्यकमलयगिरीय वृत्तौ नमरकारे ॥५४६ ॥ आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्ति:) भाग-४ अध्ययनं [१], निर्युक्तिः [ ९७७ ९७८ ], मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[४०], वि०भा० गाथा [-] भाष्यं [ १५१...] मूलं [- / गाथा-], मूलसूत्र-[१] "आवश्यक" निर्युक्ति एवं मलयगिरिसूरि-रचिता वृत्तिः शात्मकेकसिद्धा वगाहक्षेत्रे प्रतिप्रदेश परिवृद्धिहानिभ्यां प्रतिप्रदेशमनन्तानां सिद्धानामवगाहनात् ॥ स्थापना चेयम् । उक्त च-"एकवखेचेऽणंता पएसपरिवडिहाणिए तत्तो । होंति असंखेज्जगुणाऽसंखपएसो जमवगाहो ॥ १ ॥” सांप्रतं सिखानेव लक्षणतः प्रतिपादयति असरीरा जीवघणा उबउत्ता दंसणे य णाणे य । सागारमणागारं लक्खणमेयं तु सिद्धाणं ॥ ९७७ ॥ अविद्यमानशरीराः अशरीराः, औदारिका दिपञ्चविधशरीररहिता इत्यर्थः, जीवाश्च ते घनाश्च शुषिरापूरणात् जीवघनाः, उपयुक्ता दर्शने च केवलदर्शने ज्ञाने च केवलज्ञाने । इह सामान्यसिद्धलक्षणमेतदितिज्ञापनार्थं सामान्यालंबनदर्शनाभिधानमादावुक्तम्, तथा च सामान्यविषयं दर्शनं विशेषविषयं ज्ञानं तत् साकारानाकारं - सामान्यविशेषरूपं लक्षणं तदन्यव्यावृत्तं स्वस्वरूपम् एतद् अनन्तरोकम् तुशब्दो निरुपमसुखसंचयार्थः, सिद्धानां निष्ठितार्थानामिति ॥ संप्रति केवलज्ञानदर्शनथोर शेष विषयतामुपदर्शयति- केबलनाशुवत्ता जाणंती सवभावगुणभावे । पासंति सबतो खलु केवलदिट्टीहिं णंताहिं ॥ ९७८ ॥ ज्ञानेोपयुक्ताः, न त्वन्तःकरणेन तदभावात्, केवलज्ञानोपयुक्ताः जानन्ति - अवगच्छन्ति - सर्वभावगुणभावान् सर्वपदार्थगुणपर्यायान् प्रथमो भावशब्दः पदार्थवचनः, द्वितीयः पर्यायवचनः, गुणपर्यायभेदस्त्वयं सहवर्तिनो गुणाः, क्रमवर्तिनः पर्यायाः, तथा पश्यन्ति सर्वतः खलु खलुशब्दस्यावधारणार्थत्वात् सर्वत एव केवलदृष्टिभिरनन्ताभिःकेवलदर्शनैरनन्तैः, अनन्तत्वात् सिद्धानाम् इद्दादी ज्ञानग्रहणं प्रथमतया तदुपयोगस्थाः सिध्यन्तीति ज्ञापनार्थम् । For Private & Personal Use Only ~ 214~ सिद्धानां स्थानं ॥ ५४६ ॥

Loading...

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327