Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 299
________________ आगम (४०) आवश्यक"- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-४ अध्ययनं [२], नियुक्ति: [१०६७], विभा गाथा -1, भाष्यं [१९१...], मूलं [१] / गाथा -] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति एवं मलयगिरिसूरि-रचिता वृत्ति: अथ चतुर्विंशतिस्तवाख्यं द्वितीयमध्ययनं ॥ प्रत सूत्रांक [१] दीप ॐॐॐॐॐॐॐॐ अनुक्रम [२] तदेवमुकं सामायिकाध्ययनम् , अधुना चतुर्विंशतिस्तवाध्ययनं प्रारभ्यते तत्राध्ययनोदेशसूत्रारम्भेषु सर्वेष्वेव कारणाभिसम्बन्धी वक्तव्यावित्येष वृद्धपवादः, ततः प्रथमतः कारणमुच्यते, | तच्चेदं-जात्यादिगुणसम्पत्समन्वितेभ्यो विनेयेभ्यो गुरुणा सूत्रतोऽर्थतश्चावश्यकश्रुतस्कन्धः प्रदातव्या, स चाध्ययनसमुदायरूपः, तथा चोक्तम्-'एत्तो एकेक पुण अग्झयणं कित्तइस्सामिति, प्रथम चाध्ययन सामायिक, तच्चोपदर्शितम.हदानी द्वितीयं चतविंशतिस्तवाध्ययनमारभ्यते, द्वितीयता चास्य द्वितीयावयवत्वात्, द्वितीयावयवत्वमप्यस्य सिद्धमाचार्योपद-दा |र्शिताधिकारगाथाप्रामाण्यात्, सा चेयम्-"सावजजोगविरई उकित्तण गुणवतो व पडिवत्ती। खलियस्स निंदणा वणति-14 गिच्छ गुणधारणा चेव ॥१॥" इयमत्र भावना-यथा किल युगपदशक्योपलम्भस्य पुरुषस्य दिरक्षोः क्रमेणांगास्यपद-18|| श्यन्ते, एवमत्राप्यावश्यकश्रुतस्कन्धस्य क्रमेण सामायिकादीन्यतान्युपदश्यन्ते इति, इदमेव कारणमुद्देशसूत्रेष्वपि योज-त नीयं, एतदेव च सर्वाध्ययनेषु, न पुनर्भेदेन वक्ष्यामः, सम्प्रति सम्बन्ध उच्यते-इहानन्तराध्ययने सावधयोगविरतिलक्षणं सामायिकमुपदिष्टं, इह तु तदुपदेष्टणामहतामुत्कीर्तनं प्रतिपाद्यते, अथवा सामायिकाध्ययने तदासेबनात कर्मक्षय उक्ता, यत उक्तं निरुक्तिद्वारे-"सम्मदिही अमोहो सोही सम्भाव दंसणं बोही । अविवजओ सुदिहित्ति एक्माई निरुत्ताई ॥॥" आ.सू.९९ ... अत्र अध्ययनं २ 'चतुर्विशति:' आरभ्यते ~299~

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327