Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 300
________________ आगम (४०) आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-४ अध्ययनं [२], नियुक्ति: [१०६८], विभागाथा H, भाष्यं [१९२], मूलं [१] / गाथा -] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत चतुर्विंश त्यादेनि सूत्रांक क्षेपः [१] दीप श्रीआवशोधिः कर्मक्षय इत्यनांतरं, इहापि चतुर्विंशतिस्तवाध्ययने भगवदर्हद्गुणोत्कीर्तनरूपाया भक्तेस्त स्वतोऽसावेव कर्म-15 मलयगिक्षयः प्रतिपाद्यते, तथा च वक्ष्यति-"भत्तीऐं जिणवराणं खिजंती पुषसंचिया कम्मा' इत्यादि, एवमनेन सम्बन्धेनायातवृत्तौ सूत्र- स्यास्य चतुर्विशतिस्तवाध्ययनस्य चत्वार्यनुयोगद्वाराणि प्रपञ्चतो वक्तव्यानि, तत्र नामनिष्पन्ने निक्षेपे चतुर्विंशतिस्तवाध्य-13 स्पर्शिका पनमिति नाम, ततश्चतुर्विंशतिस्तवाध्ययनशब्दाः प्ररूपणीयाः, तथाचाह चउबीसगत्थयस्स उ निक्खेयो होइ नामनिष्फलो। चउवीसगस्स छको थयस्स उ चउक्कओ होइ॥१०६८॥ ॥५८९॥ चतुर्विंशतिस्तवस्य निक्षेपो नामनिष्पन्नो भवति, स चान्यस्याश्रुतत्वादयमेव यदुत चतुर्विंशतिस्तव इति, तुशब्दो वाक्यभेदोपदर्शनार्थः, वाक्यभेदश्च अध्ययनान्तरवक्तव्यताया उपक्षेपादिति, तत्र चतुर्विंशतिशब्दस्य निक्षेपः पड्डिधः, स्तवशब्दस्य चतुर्विधः, तुशब्दस्यानुक्तसमुच्चयार्थत्वादध्ययनस्य च, एष गाथासमासार्थः । अवयवार्थ तु भाष्यकार एव वक्ष्यति, तत्राद्यमवयवमधिकृत्य निक्षेपोपदर्शनार्थमाहनामंठवणादविए खित्ते काले तहेव भावे य । चउबीसगस्स एसो निक्खेवो छविहो होइ ॥ १९ ॥ (भा.) 'नाम'ति नामचतुर्विंशतिः स्थापनाचतुर्विशतिर्द्रव्यचतुर्विंशतिः क्षेत्रचतुर्विंशतिः कालचतुर्विंशतिस्तथैव भावचतुर्वि-17 शतिः, चतुर्विशतिशब्दस्य एषोऽनन्तरोदितो निक्षेपः पड्डिधो भवति । तत्र नामचतुर्विंशतिः जीवस्य अजीवस्य वा यस्य चतुर्विशतिरिति नाम क्रियते, चतुर्विशत्यक्षरायली वा, स्थापनाचतुर्विश्चतिश्चतुर्विंशतः केषांचिरस्थापना, द्रव्यचतुर्विंशतिश्चतुर्विशतिर्द्रव्याणि, सचित्ताचित्तमिश्रभेदभिन्नानि, तत्र सचित्तानि द्विपदचतुष्पदापदभेदभिन्नानि, अचित्तानि RECENSECORRENSE अनुक्रम [२] RECE ॥५८ 1 ~300~

Loading...

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327