Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(४०)
आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-४ अध्ययनं [२], नियुक्ति: [१०६९], विभा गाथा H, भाष्यं [१९८-१९९], मूलं [१...] / गाथा [१] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति एवं मलयगिरिसूरि-रचिता वृत्ति:
CM
प्रत
सूत्रांक
क्षपः
[१..]
%ERSACRECR
गाथा ||१||
श्रीआवक जीवाजीवावित्यत्रानुस्वारः प्राकृतत्वादलाक्षणिकः, तत्र सुखदुःखज्ञानोपयोगलक्षणो जीवः, विपरीतस्त्वजीवः, एती चालोकनिमलयगि.
द्वी भेदी प्रत्येकं रूप्यरूपिभेदो, तथा चाह-रूप्यरूपिण'इति, तत्रानादिकर्मसन्तानपरिगता रूपिणः, अरूपिणस्तु वृत्ती सूत्र-18 कर्मरहिताः सिद्धाः, अजीवास्तेऽरूपिणो धर्माधर्माकाशास्तिकायाः, रूपिणः परमाण्वादयः, एतौ च जीवाजीवावोघतः स्पर्शिका सप्रदेशाप्रदेशावगन्तव्यौ, तथा चाह-सप्रदेशाप्रदेशा विति, तत्र परमाणुव्यतिरेकेण सर्वेऽप्यस्तिकायाः सप्रदेशाः, परमाण
वस्त्वप्रदेशाः, अथवा पुद्गलास्तिकायो द्रच्याद्यपेक्षया चिन्तनीयः, तद्यथा-द्रव्यतः परमाणुरप्रदेशः व्यणुकादयः सप्रदेशा, ॥ ५९२॥
क्षेत्रत एकप्रदेशावगाढोऽप्रदेशः ब्यादिप्रदेशावगाढाः सप्रदेशाः, कालत एकसमयस्थितिकोऽप्रदेशो ब्यादिसमयस्थितिकाः सप्रदेशाः, भावत एकगुणकृष्णादिकोऽप्रदेशः द्विगुणकृष्णादिकाः सप्रदेशाः, इदमेव जीवाजीवनातं जानीहि द्रव्यलोकं,
द्रव्यमेव लोको द्रव्यलोकस्तं, अस्यैव शेषधम्मोपदर्शनायाह-नित्यानित्यं यद्रव्यं, चशब्दादभिलाप्यानभिलाप्यादिसमुच्चयः॥ द्र साम्प्रतं जीवाजीवयोर्नित्यतानित्यतामेवोपदर्शयति
गह १ सिद्धा २भविआया ३ अभविअ ४ पुग्गल १ अणागयद्धा २ य । - तीअद्ध ३ तिनि काया ४ जीवाजीवट्टिई चउहा ॥ १९८ ॥ (भा.) __ अस्या सामायिकाध्ययन इव व्याख्या कर्त्तव्या ॥ अधुना क्षेत्रलोकः प्रतिपाद्यते
॥५९२॥ आगासस्स पएसा उड्ढे य अहे अतिरिअलोए अ। जाणाहि खित्तलोग अणंत जिणदेसियं सम्म ॥१९९॥ (भा.) हा प्रकृष्टाः देशाः प्रदेशाः आकाशस्य प्रदेशान् ऊवं चेति ऊर्ध्वठोके अधश्चेति अधोलोके तिर्यग्लोके च जा
दीप अनुक्रम [३]
CES
NElication
Cameshrine
~306~
Loading... Page Navigation 1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327