Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(४०)
प्रत
सूत्रांक
[..]
गाथा
||||
दीप
अनुक्रम
[3]
आवश्यक”- मूलसूत्र-१ (निर्युक्तिः+वृत्तिः) भाग-४
अध्ययनं [२], निर्युक्तिः [१०६८ ], वि० भा० गाथा [ २८०९ २८१० ], भाष्यं [१९६], मूलं [१] / गाथा [१] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्ति एवं मलयगिरिसूरि-रचिता वृत्तिः
श्रीआव०
मलयगि०
वृत्तौ सूत्रस्पर्शिका
॥५९१ ॥
अत्रान्तरेऽध्ययनशब्दार्थो निरूपणीयः, स चानुयोगद्वारचिन्तायां न्यक्षेण निरूपित एवेति नेह प्रतन्यते । सम्प्रति सूत्रालापकनिष्पन्ननिक्षेपावसरः, स च सूत्रे भवति, सूत्रं चानुगमे, स चानुगमो द्विधा - सूत्रानुगमो निर्युक्तत्यनुगमश्च तत्र निर्युक्त्यनुगमस्त्रिविधः, तद्यथा-निक्षेपनिर्युक्त्यनुगम उपोद्घातनिर्युक्त्यनुगमः सूत्रस्पर्शक निर्युक्तयनुगमश्च तत्र निक्षेपनिर्युक्तत्यनुगमोऽनुगतो वक्ष्यते च उपोद्घातनिर्युक्त्त्यनुगमस्त्वाभ्यां द्वारगाथाभ्यां समवगन्तव्यः, तद्यथा-'उद्देसे निद्देसे य निगमे' इत्यादि, 'किं कइविहं कस्स कहि मित्यादि, सूत्रस्पर्शकनिक्षेपनिर्युक्तत्यनुगमस्तु सूत्रे सति भवति, सूत्रं च सूत्रानुगमे, स चावसरप्राप्त एव, युगपश्च सूत्रादयो व्रजंति, तथा चोक्तम्- “सुत्तं सुत्ताणुगमो सुत्तालावयकतो अ निक्खेवो । सुत्तष्फासियनिज्जुत्ति नया य समगं तु वच्चंति ( विशे. २८०९) विषयविभागः पुनरयममीषां वेदितव्यो- “होइ कयत्थो वोतुं सपयच्छेयं सुयं सुयाणुगमो । सुतालाबगनासो नामान्नासविणियोगं ॥ १ ॥ सुतप्फासियनिज्जुत्तिनियोगो सेसओ पयत्यादी । | पायं सो चिय नेगमनयाइमयगोयरो भणितो ॥ २ ॥” ( विशे. २००९-१० ) अत्राक्षेपपरिहारा न्यक्षेण सामायिकाभ्ययने एव निरूपिता इति नेह वितन्यन्ते, तत्र सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम्, तच्चेदम्
लोगस्स उज्जोयगरे, धम्मतित्थयरे जिणे । अरिहंते कित्तइस्सं, चडवीसंपि केवली ॥ १ ॥ सूत्रं ) अस्य व्याख्या, तलक्षणं चेदं "संहिता च पदं चैव पदार्थः पदविग्रहः । चालना प्रत्यवस्थानं, व्याख्या सूत्रस्य [ षड़िधा ॥ १ ॥ तत्रास्खलित पदोच्चारणं संहिता, सा च प्रतीता, अधुना पदानि-लोकस्य उद्योतकरान् धर्मतीर्थकरान जिनान् अर्हतः कीर्तयिष्यामि चतुर्विंशतिमपि केवलिन इति । अधुना पदार्थ:-लोक्यते प्रमाणेन दृश्यते इति लोकः,
... अत्र 'चतुर्विंशति' अध्ययनस्य गाथा- १ आरभ्यते
Pur Private & Personal Use Only
~ 304~
द्रव्यस्तवे
कूपष्टान्तः
॥५९१ ॥

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327