Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(४०)
आवश्यक"- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-४ अध्ययनं [२], नियुक्ति: [१०६८], विभागाथा , भाष्यं [१९४-१९५], मूलं [१] / गाथा ] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत सूत्रांक [१]
%ACHE
स्तवनिक्षेप भावस्तवाधिक्यं च
दीप अनुक्रम [२]
श्रीआवारपि, तथा चोक्तम्-"करथइ पुच्छइ सीसो कहिंघऽपुट्ठा कहिंति आयरिया ॥" इत्यादि, तत्र वित्तपरित्यागादिना द्रष्य- मलयगि० स्तव एव ज्यायानित्यल्पबुद्धीनामाशङ्कासम्भवः, तव्युदासार्धं तदनुवादपुरस्सरमाहवृत्तौ सूत्र
दवत्थओं भावत्थओं दवथओ बहुगुणत्ति बुद्धि सिआ। स्पर्शिका
अनिउणमइचयणमिणं छज्जीवहिअं जिणा विति ॥ १९४ ॥ (भा.) छज्जीवकायसंजम दवथए सो विरुज्झई कसिणो । तो कसिणसंजमविऊ पुफाई न इच्छति ॥१९५॥ (भा.) ॥५९०॥
| द्रव्यस्तवो भावस्तव इत्यनयोर्मध्ये द्रव्यस्तचो बहुगुणः-प्रभूतगुण इत्येवं बुद्धिः स्याद्, एवं चेन्मन्यसे इति भावः, तथाहि-किलास्मिन् क्रियमाणे वित्तपरित्यागाच्छुभ एवाध्यवसायः तीर्थस्य चोन्नतिकरणं, दृष्ट्वा च तं क्रियमाणमन्येऽपि प्रतिबुद्ध्यन्ते इति स्वपरानुग्रहः, सर्वमिदं सप्रतिपक्षं चेतसि निधाय द्रव्यस्तयो बहुगुण इत्यस्यासारतारव्यापनायाह-अनिपुणमतिवचनमिदमिति, अनिपुणमतेर्वचनमिदं यत् द्रव्यस्तवो बहुगुण इति, किमित्यत आह-'षड्जीवहितं पण्णां-पृथिवीकायिकादीनां जीवानां हितं जिना:-तीर्थकृतो युवते ॥ किं षड्जीवहितमित्यत आह-पण्णां जीवनिकायानां-पृथिव्यादिलक्षणानां संयमः-सङ्घाटनापरित्यागः षड्जीवकायसंयमः असौ हितं, यदि नामैवं ततः किमित्यत आह-'द्रव्यस्तवें पुष्पादिसमभ्यर्चनलक्षणे 'स' षड्जीवकायसंयमः कृत्ला' सम्पूणों 'विरुध्यते' न सम्यक् सम्पद्यते, पुष्पादिसंलुश्चनसङ्घहनादिना कृत्स्नसंयमव्याघातभावात् , यतश्चैवं 'तो'त्ति तस्मात् कृत्स्नसंयम प्रधान विद्वांसः, ते तत्त्वतः साधव उच्यन्ते, कृत्स्नसंयमग्रहणमकृत्स्नसंयमविदुषां श्रावकाणां ध्यपोहार्थ, पुष्पादिकं द्रव्यस्तवं
C
CARECX
malbring
~302
Loading... Page Navigation 1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327