Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 325
________________ आगम (४०) आवश्यक - मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-४ अध्ययनं [२], नियुक्ति: [१०९९-११००/१], विभा गाथा [-], भाष्यं [२०५...], मूलं [१...] / गाथा [२-४] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक' नियुक्ति एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक गाथा ॥२-४|| धर्मजिनः । इदानीं शान्तिः, शान्त्यात्मकत्वात् शान्तिः, तत्र सर्व एव तीर्थकृत एवंरूपा अतो विशेषमाह जाओ असिवोवसमो गभगए तेण संतिजिणो ॥१०९९॥ दा पूर्व महदशियमासीत् , भगवति तु गर्भगते जातः अशिवोपशमः तेन कारणेन शान्तिजिनः। सम्पति कुन्थः, क-पृथिवी। *तस्यां स्थितवान् कुन्थुः, पृषोदरादित्वादिष्टरूपनिष्पत्तिः, तत्र सर्वेऽपि भगवन्त एवंविधाः, ततो विशेषमाह थूभं रयणविचित्तं कुंथु सुमिणम्मि तेण कुंथुजिणो। जननी स्वमे कुस्थ-मनोहरेऽभ्युन्नते महीप्रदेशे (स्थित) स्तूपं रत्नविचित्रं दृष्ट्वा प्रतिबुद्धवती तेन कारणेन भगवान् नामतः कुन्थुजिनः ॥ साम्प्रतमरः ।। safaatsasaraswarastramsaRateaserIADAVastasAR इति श्रीमन्मलयगिर्याचार्यविहिताया आवश्यकवृत्तः भाग-४ समाप्तः॥ ker serverSERENGERS engecedersen दीप अनुक्रम [४-६] RECECAREERUGRECESS इति श्रीमन्मलयगिर्याचार्यविरचिता आवश्यकवृत्तिः समाप्ता॥ इति श्रेष्ठी-देवचन्द्र लालभ्रातृ-जैनपुस्तकोद्धारे प्रथाङ्कः ८५ आवश्यक- मूलसूत्र- [४०/४] नियुक्ति एवं मलयगिरिसूरिजी रचिता टीका परिसमाप्ता: मूल संशोधकः सम्पादकश्च पूज्य आनंदसागरसूरीश्वरजी महाराज साहेब किंचित् वैशिष्ट्य समर्पितेन सह पुन: संकलनकर्ता मुनि दीपरत्नसागरजी M.Com.M.Ed.,Ph.D..श्रुतमहर्षि ~325

Loading...

Page Navigation
1 ... 323 324 325 326 327