Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 324
________________ आगम (४०) आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-४ अध्ययनं [२], नियुक्ति: [१०९७-१०९८], विभा गाथा H, भाष्यं [२०५...], मूलं [१...] / गाथा [२-४] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] “आवश्यक नियुक्ति एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक ऋषभदी SAIREX AX पार्थः गाथा ॥२-४|| श्रीआव० गम्भगते तं वसूहिं पूएई तेण वसुपुज्जो ॥१०९७ ॥ मलयगि० तस्मिन् भगवति गर्भगते वासबो-देवराजः अभीक्ष्णं जननीं पूजयति, तेन वासुपूज्य इति नाम, पृषोदरादित्वादि-11 नां सामावृत्तौ सूत्र- पष्टरूपनिष्पत्तिः, अथवा वासवो नाम वैश्रमणः, स गर्भगते भगवति तत् राजकुलमभीक्ष्णं वसुमी-रसैः पूजयति न्यविशेस्पर्शिकापूरयति तेन कारणेन वासुपूज्यः । सम्प्रति विमलः, विगतो (मलो) विगतमलो विमला, ज्ञानादियोगाद्वा मलः, सत्र ॥६०१॥ सर्वेऽपि भगवन्त एवंभूता अतो विशेषमाह विमलतणु-बुद्धि जणणी गम्भगए तेण होइ विमलजिणो॥ I गर्भगते भगवति जनन्यास्तनुः-शरीरं बुद्धिश्च विमला, तद्दौइदं चेत्थमजायत, यथाऽहं विमला भवामि, तेन कारणेन | द्रनामतो भवति विमलजिनः । साम्प्रतमनन्तः, अनन्तकाशजयाद् अनन्तानि या ज्ञानादीन्यस्येत्यनन्तः, तत्र सर्वेऽपि | भगवन्त इदृशा अतो विशेपमाह रयणविचित्तमणतं दामं सुमिणे तओणतो॥१०९८ ॥ रत्नविचित्रं-रनखचितं अनन्तं-अतिमहाप्रमाणं दाम स्वप्ने जनन्या दृष्टं अतोऽनन्त इति । सम्पति धम्में, दुर्गती 15 प्रपतन्तं सत्त्वसातं धारयतीति धर्मः, तत्र सर्वेऽपि भगवन्त इदृशाः ततो विशेषमाह गभगए जं जणणी जाय सुधम्मत्ति तेण धम्मजिणो। भगवति गर्भगते येन कारणेन विशेषतो जननी जाता सुधर्मा-दानदयादिरूपशोभनधर्मपरायणा तेन नामतो| दीप अनुक्रम [४-६] SMEucation ~324

Loading...

Page Navigation
1 ... 322 323 324 325 326 327