Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 308
________________ आगम (४०) प्रत सूत्रांक [8..] गाथा |||| दीप अनुक्रम [3] ॥ ५९३ ॥ आवश्यक”- मूलसूत्र-१ (निर्युक्तिः+वृत्तिः) भाग-४ अध्ययनं [२], निर्युक्तिः [१०६९], वि० भा० गाथा [-] भाष्यं [ २०३ २०४ ], मूलं [१...] / गाथा [१] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्ति एवं मलयगिरिसूरि-रचिता वृत्तिः कर्मण उदयेन निर्वृत्तः औदयिकः, तथा उपशमेन, कर्म्मण इति गम्यते, निर्वृत्त औपशमिकः, क्षयेण निर्वृत्तः क्षायिकः; तथा उदितकर्माशस्य क्षयेण अनुदितस्योपशमेन निर्वृत्तः क्षायोपशमिकः, परिणाम एव पारिणामिका, सन्निपातोद्वित्रिभावानां संयोगः, सन्निपाते भवः सान्निपातिकः, स च ओघतोऽनेकमेदोऽवसेयः, अविरुद्धास्तु पश्चदश भेदाः, उक्तं च - "ओदश्यखतोवसमे परिणामेकेक गतिश्चउक्केवि । खयजोगेणवि चउरो तदभावे उवसमेणपि ॥ १ ॥ उवसमसेदी एको केवलिणोऽवि य तहेव सिद्धस्स । अविरुद्धसन्निवाइय भेदा एमेव पन्नरस ॥ २ ॥” एवमनेन प्रकारेण षड्विधः - पट्पकारो भावठोकः, भाव एव लोको भावलोकः ॥ तिष्ठो रागो य दोसो य, उइन्नो जस्स जंतुणो । जाणाहि भावलोगं अनंतजिणदेसिअं सम्मं ॥ २०३ ॥ (भा.) ती:- उत्कटो राग :- अभिष्वङ्गलक्षणो द्वेषः - अप्रीतिलक्षणो यस्य जन्तोः प्राणिन उदीर्णस्तं प्राणिनं तेन भावेन लोक्यत्वात् जानीहि भावलोकमनन्तजिनदेशितं एकवाक्यतया अनन्तजिनकथितं सम्यक्-अवैपरीत्यन ॥ सम्प्रति पर्यायलोको वक्तव्यः, तत्रौघतः पर्याया धर्मा उच्यन्ते, इह पुनर्नैगमनयदर्शनं मूढनयदर्शनं चाधिकृत्य पर्यायलोकमाहगुणवित्त पज्जव भवाणुभावे अ भावपरिणामे । जाण चउहिमेअं पज्जवलोअं समासेण ॥ २०४ ॥ (भा.) द्रव्यस्य गुणा-रूपादयः तथा क्षेत्रस्य पर्याया-अगुरुलधवः, भरतादिभेदा इत्यन्ये, भवस्य नरकादेरनुभावाः - तीव्रतमदुःखादिरूपाः, तथो चोक्तम्- "अच्छिनिमीलियमेत्तं नत्थि सुहं दुक्खमेव पडिबद्धं । नरए नेरइयाणं अहोनिसं पञ्चमागाणं ॥ १ ॥ असुभा उबियणिजा सहरसा ख्वगंधफासा य । नरए नेरइयाणं दुकयकम्मोवलित्ताणं ॥ २ ॥ इत्यादि, Pur Private & Personal Use Only ~308~ भवभाव र्यवलोक ॥ ५९३ ॥

Loading...

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327