Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(४०)
आवश्यक"- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-४ अध्ययनं [२], नियुक्ति: [१०७०], विभा गाथा , भाष्यं [२०५], मूलं [१...] / गाथा [१] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत सूत्रांक
गाथा
||२||
है एवं शेषभवानुभावा अपि वाच्याः, तथा भावस्य-जीवाजीवादिसम्बन्धिनः परिणामाः-तेन तेन अज्ञानात ज्ञानं नीला-IN
लोहितमित्यादिप्रकारेण भवनानि भावपरिणामाः, एवमेनं चतुर्विधमोघतः पयोयलोकं समासेन सद्देपेण जानीहि अव-IN 8| बुध्यस्ख ॥ तत्र यदुक्तं द्रव्यगुणा इत्यादि तदुपदर्शनेन निगमयन्नाहद्रवन्नरसगंधसंठाण-फासठाणगइवन्नभेए या परिणामे य बहुविहे पज्जवलोगं विआणाहि (समासेणं)॥२०॥(भा.काही
वर्णरसगन्धसंस्थानस्पर्शस्थानगतिवर्णभेदान् , चशब्दात् रसगन्धसंस्थानादिभेदांश्च, इयमत्र भावना-वर्णादयः सप्रभेदा ग्रहीतव्याः, तत्र वर्णस्य भेदाः कृष्णादयः पश, रसस्यापि तिक्कादयः पञ्च, गन्धस्य सुरभीतररूपी द्वी भेदी, संस्थान परिमण्डलादिभेदात् पञ्चधा, स्पर्शः कठिनादिभेदादष्टधा, स्थानमवगाहनालक्षणं, तद् आश्रयप्रदेशभेदादनेकधा, गतिबिधास्पृशदूगतिरस्पृशदूगतिश्च, अथवा चशब्दः कृष्णादिवर्णादीनां स्वभेदापेक्षया एकगुणकृष्णाद्यनेकभेदोपसचहार्थः, अनेन किल द्रव्यगुणा इत्येतद् व्याख्यातं, परिणामांश्च बहुविधानित्यनेन तु चरमद्वारम् , शेषद्वारद्वयं पुनः स्वयमेव भावनीयं,5 परिणामांश्च बहुविधानिति जीवाजीवभावगोचरान् , किमित्यत आह- पर्यायलोकं जानीहि, पर्याय एव लोकः पर्याय-17 लोक इति व्युत्पत्तेः॥ सम्प्रति लोकपर्यायशब्दान् निरूपयति___ आलुकई पलुकहलुका संलुक्कई य एगहा। लोगो अहविहो खलु तेणेसो वुचई लोगो॥१०७०॥ आलोक्यते इत्यालोकः, प्रलोक्यते इति प्रलोकः, लोक्यते इति लोका, संलोक्यते इति संलोका, एते चत्वारोऽपि
SARKA
दीप अनुक्रम [३]
HOSROGRA नकलकलन
(
Nimesbraryng
~309~
Loading... Page Navigation 1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327