Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 316
________________ आगम (४०) आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-४ अध्ययनं [२], नियुक्ति: [१०८८-१०९१], वि०भागाथा -, भाष्यं [२०५...], मूलं [१...] | गाथा [१] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक' नियुक्ति एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक [१..] गाथा ||१|| यश:-पराक्रमकृतं, पराक्रमसमुत्थः साधुवाद इति भावः, अभयादयः प्रकटार्थाः, नवरमन्तकर इत्यत्रान्तः कर्मणांटा जिनादिमलयगि छातत्फलभूतस्य वा संसारस्य परिगृह्यते ॥ उक्तो भावकरः, अधुना जिनादिप्रतिपादनार्थमाह स्वरूप वृत्तौ सूत्र- जिअकोह-माण-माया जिअलोभा तेण ते जिणाहुति। अरिणो हन्ता रयं हंता अरिहंता तेण बुचंति ॥१०८॥ स्पर्शिका | जितक्रोधमानमाया जितलोभा येन कारणेन भगवन्तस्तेन कारणेन जिना भवन्ति, 'अरिणो हंता' इत्यादि गाथा॥५९७॥ दलं यथा नमस्कारनियुक्ती व्याख्यातं तथैव द्रष्टव्यं ॥ साम्प्रतं 'कीर्तयिष्यामि' इत्यादि व्याचिख्यासुरिदमाहकित्तेमि कित्तणिज्ने सदेवमणुआसुरस्स लोगस्स । दसणनाणचरित्ते तवविणयो दंसिओ जेहिं ॥१०८९॥ 'कित्तेमि'त्ति प्राकृतत्वात् कीर्तयिष्यामि, नामभिर्गुणैश्च, किंभूतान् ?-कीर्चनीयान् , स्तवार्दानित्यर्थः, कस्येत्यत्राह-सदेवमनुजासुरस्य लोकस्य त्रैलोक्यस्येति भावः, गुणानुपदर्शयति-दर्शनज्ञानचारित्राणि मोक्षकारणानि, सूत्रे चैकवचनं समाहारत्वात् , तथा तपोविनयोऽत्र दार्शतः यः, तत्र तप एव कर्मविनयात् तपोविनयः॥ चउवीसंति असंखा उसभाईआ उ भण्णमाणा उ । अविसद्दग्गहणा पुण एरवयमहाविदेहेसु ॥ १०९०॥ II चतुर्विशतिरिति संख्या, ते तु ऋषभादिका भण्यमाना एव, तुशब्द एवकारार्थः, अपिशब्दग्रहणात् पुनः ऐरवत-15 महाविदेहेषु ये भगवन्तस्तग्रहोऽपि वेदितव्यः, इह सूत्रे 'तास्थ्यात्तव्यपदेश' इति न्यायादैरावतमहाविदेहाश्चेत्युक्तम् ॥ कसिणं केवलकप्पं लोगं जाणंति तह य पासंति । केवलचरित्तनाणी तम्हा ते केवली हुंति ॥१०९१॥ | 'कृल्लं' सम्पूर्ण 'केवलकल्प' केवलोपम, इह कल्पशब्द औपम्ये गृह्यते, उक्तं च-"सामर्थ्य वर्णनायां च, छेदने | दीप अनुक्रम [३ 996 SanElication ) ... अथ 'जिन' एवं अरिहंत' शब्द व्याख्यायेते ~316~

Loading...

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327