Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(४०)
आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-४ अध्ययनं [२], नियुक्ति: [१०९२], विभा गाथा H, भाष्यं २०५...], मूलं [१...] / गाथा [२-४] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] “आवश्यक नियुक्ति एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत सूत्रांक
RECE
वृत्ती सूत्र
गाथा ॥२-४||
श्रीआव०क्षणतश्च वाच्यानि, तत्र सामान्यलक्षणमिदम्-'वृष उद्धहने' एष आगमिको धातुः, समग्रसंयमभारोद्वहनात् वृषभः, सर्व ऋषभदी. मलयगि एव भगवन्तो यथोक्तरूपा इति विशेषहेतुप्रतिपादनायाह
नां सामाऊरूसु उसभलंछण उसभं सुमिणम्मि तेण उसभजिणो।
न्यविशेस्पर्शिका जेण भगवतो दोसुवि ऊरूसु उसभा उप्पराहुत्ता लंछणभूया, जेणं च मरुदेवाए भयवतीए चोदसण्हं महासुमिणाणं
पा: ॥५९९पढमं उसभो सुमिणे दिवो तेण तस्स उसभत्ति नाम कयं, सेसतित्थयराणं मायरो पढम गयं पासंति, तओ वसभो। अक्ष
13 रगमनिका त्वेवं-यतो भगवत ऊर्वोः वृषभावूर्ध्वमुखौ लाञ्छनं मरुदेवी च भगवती स्वमे प्रथमं ऋषभं दृष्टवती तेन भग-15 तवान् ऋषभजिनः । साम्प्रतमजितः, तस्य सामान्येनाभिधाननिबन्धनमिदं-परीपहोपसर्गादिभिने जितः अजितः, सर्व एव च भगवन्तो यथोक्तस्वरूपा इति विशेषनिवन्धनमभिधित्सुराह
अक्खेसु जेण अजिआ जणणी अजितो जिणो तम्हा ॥ १०९२॥ अक्षेषु-अक्षविषयेषु येन कारणेन भगवतो जननी अजिता गर्भस्थे भगवत्यभूत् तस्मादजितो जिनः, अत्र वृद्धसम्प्रदायः-18 भयवतो अम्मापियरो जूयं रमंति, पढम राया जिणियाइतो, जाहे भयवं आयातो साहे देवी जिणाइ, नो राया, सतो अक्खेसु कुमारप्पभावा देवी अजियत्ति अजिओ नामं कयं ॥ तथा सम्भवन्ति-प्रकर्षेण भवंति चतुस्त्रिंशदतिशयगुणा यस्मिन् स सम्भवः, सर्व एव च भगवन्तो यथोक्तस्वरूपा इति विशेषनिबन्धनमभिधित्सुराह
SAUSASHXHXSGRAFI
अनुक्रम [४-६]
RECR
anEncou
~320
Loading... Page Navigation 1 ... 318 319 320 321 322 323 324 325 326 327