Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 238
________________ आगम (४०) प्रत सूत्रांक [8] दीप अनुक्रम [२] श्री आव ० मलयगि० वृत्तौ सूत्र स्पर्शिका ॥ ५५८ ॥ आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-४ अध्ययनं [१], निर्युक्तिः [१०२८-१०२९] वि० भा० गाथा [-] भाष्यं [ १५४], मूलं [१] / गाथा [-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०], मूलसूत्र-[१] "आवश्यक" निर्युक्ति एवं मलयगिरिसूरि-रचिता वृत्तिः नामकरणसंज्ञाकरणयोर्भेदः, ननु यदि न संज्ञाकरणं तदर्थविहीनं करणशब्दार्थरहितं ततः किं कस्माद् द्रव्यकरणं १, भावकरणं हि तत्प्राप्नोतीति भावः, उच्यते, यतस्तेन पेलुकरणादिना पूणिकादिद्रव्यं क्रियते तेन करणमित्युच्यते, करणमिति संज्ञा च तत्र रूढेति संज्ञाद्रव्यकरणमिति । नोसंज्ञाद्रव्यकरणं द्विधा प्रयोगतो विवसातच, तथा चाह- 'बीससपयोगे' । तत्र विश्वसाकरणं द्विधा-साद्यनादिभेदात्, तदाहareeकरणमा धम्माईण परपच्चया जोगा । साई चक्खुप्फा सिय-मन्भाई अचक्खुमणुमाह ॥ १५४॥ (भा.) farer - स्वभावो भण्यते तेन करणं विश्वसाकरणम् करणशब्दस्य च कृतिः करणं क्रियते तदिति करणं क्रियते अनेन वा करणमिति यथायोगं व्युत्पत्तिरवसतव्या । अत्र तु भावसाधनः, अनादि-आदिरहितं धर्म्मादीनां - धर्माधर्माका शास्तिकायानां, अन्योऽन्यसमाधानमिति गम्यते, आह-करणशब्दस्ताबद पूर्वप्रादुर्भावे वर्त्तते, करणं चानादि चेति परस्परविरुद्धं, उच्यते, न खल्ववश्यमपूर्वप्रादुर्भाव एवं करणशब्दो वर्त्तते, किं तु अन्योऽन्यसमाधानेऽपि तथा पूर्वाचार्योपदेशतो न कश्चिद्दोषः, अथवा परप्रत्यययोगादिति - परवस्तुप्रत्ययात् सहकारिवस्तुयोगात् धर्मास्तिकायादीनां या विश्वसातः तथा योग्यता सा करणं, एवमप्यनादिता विरुद्धयते इति चेत्, नैष दोषः, अनन्तशक्तिप्रचितद्रव्यपर्यायोभयरूपत्वे सति वस्तुनो द्रव्यादेशेनाविरोधात्, गहनमेतत् सूक्ष्मधिया भावनीयम्, अथवा विश्वसाकरणं धर्म्मादीनां परस्परसमाधानरूपं करणमनादि, यत् पुनः परप्रत्यययोगतस्तत्तत्पर्यायभवनं, देवदत्तादिसंयोगतो ये धर्मादीनां विशिष्टाः पर्याया इत्यर्थः, तत् सादिकरणं ॥ एवमरूपिद्रव्याण्यधिकृत्य साद्यनादिविश्रसाकरणमुक्तम् ॥ अधुना रूपिद्रव्याण्यधिकृत्य साधेव वा चाक्षु Por Private & Personal Use Only ~ 238~ विश्वसा करणं ॥ ५५८ ॥ brary.org

Loading...

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327