Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(४०)
प्रत
सूत्रांक
[8]
दीप
अनुक्रम
[२]
श्रीआव० मलयगि० वृत्ती सूत्रस्पर्शिका
॥ ५८४ ॥
Jan Education
आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-४
अध्ययनं [१], निर्युक्तिः [ १०६० ], वि० भा० गाथा [३५७१], भाष्यं [१९१...], मूलं [१] / गाथा [-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[४०], मूलसूत्र-[१] "आवश्यक" निर्युक्ति एवं मलयगिरिसूरि-रचिता वृत्तिः
माणसामी कोसंबीए समोसरितो, तत्थ चंदसूरा भयवंतं वंदगा सचिमाणा ओइण्णा, तत्थ मिगावती अज्जा उदयणमाया दिवसोत्तिकाउं चिरं ठिया, सेसाओ साहुणीओ तित्थयरं बंदिऊण पडिगया, सिग्धमेव वियालीभूयं, मिगावती संभंता गया अज्जचंदणासगासं, एयातो ताव पडिकंताओ, मियावती आलोएडं पवता, अज्जचंदणाए भणिया-अज्जो ! चिरं ठियासि, किं जुत्तं नाम तुज्झ उत्तमकुलप्पसूयाए एगागिणीए चिरं अच्छिदंति ?, सा सम्भावेण मिच्छादुकडंति भणमाणी अज्जचंदगाए पाए पडिया, अजचंदणाएवि तीए वेलाए संधारगं गयाए निद्दा आगया, पसुत्ता, मिगावती एवि तिषसंबेगमावन्नाए पायवडिया ए वेव केवलनाणं समुप्पण्णं, सप्पो य तेणंतेणमुवागतो, अज्जचंदगाए य संथारगातो हत्थो लंबति, मिगावतीए मा खजिहित्ति सो हत्थो संथारगं चडावितो, सा विबुद्धा, भणइ-किमेयंति ?, अजवि तुमं अच्छा सित्ति मिच्छादुक्कडं, निद्दापमाएणं न उट्ठवियासि, मियावती भणति एस सप्पो मा ते खाहितित्ति हत्थो चडावितो, सा भणइ कहिं सो ?, सा दाएर, अज्जचंदणा अपेच्छमाणी भणइ-अजो! किं ते अतिसयो ?, सा भणइ-आमं, तो किं छउमत्थो केवलिगो वा ?, सा भणइ केवलिगो, पच्छा अज्जचंदणा पाएसु पडिडं भणइ - मिच्छादुक्कडं, केवली आसाइतो, एवं भावपडिकमणं, एत्थ गाहा-जइ य पडिकमियवं, अवस्स काऊण पावयं कम्मं । तं चैव न काय, ता होइ पए पटिकंती ॥ १ ॥ ( आव. ६८३ ) इह च प्रतिक्रमामि, भूतात् सावद्ययोगान्निवर्त्तेऽहमित्युक्तं भवति, तस्माच्च निवृत्तिर्यत्तदनुमतिविरमणमिति, तथा निंदामि गर्हे इति, अत्र निन्दामि जुगुप्से इत्यर्थः, गर्हे इति च तदेवोकं भवति, यद्येवं तत एकार्थत्वे को भेदः १, उच्यते, सामान्यार्थाभेदेऽपि इष्टविशेषार्थो गर्हाशब्दः, यथा सामान्ये गमनार्थे गच्छतीति गौः सर्पतीति सर्पः,
Por Private & Personal Use Only
~ 290~
कुंभकार - क्षुलकयोमृगावल्या-श्व रष्टश
न्तो
॥ ५८४ ॥
brary.org
Loading... Page Navigation 1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327