Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(४०)
आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-४ अध्ययनं [१], नियुक्ति: [१०६४-१०६६], विभा गाथा , भाष्यं [१९१...], मूलं [१] / गाथा [-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सुत्रांक
E
[१]
श्रीआवाभावविउस्सग्गेसु उदाहरणं ॥ साम्प्रतं समाप्ती यथाभूतोऽस्य सामायिकस्य कत्ता भवति तथाभूतं सहेपतोऽभिषित्सुराह- जानकिमलयगिदा सावजजोगविरओ तिविहं तिविहेण वोसरिअ पावो । सामाइअमाईए एसोऽणुगमो परिसमत्तो॥१०६४ ॥ यानयो वृत्तौ सूत्र-INT सावद्ययोगविरतः, कथमित्याह-विविधंत्रिविधेन व्युत्सृज्य-परित्यज्य पापं, पाठांतरं सावद्ययोगविरतः सन् त्रिविधं स्पर्शिका
त्रिविधेन व्युत्सृजति-परित्यजति पापमेष्यत् सामायिकादी-सामायिकारम्भसमये । एषोऽनुगमः परिसमासः, अथवा सामायिकादी सूत्रे, आदिशब्दात् सर्वसावा योगं प्रत्याख्यामीत्याद्यवयवपरिग्रहः, उक्तोऽनुगमः, साम्प्रतं नयास्ते च नैगमसङ्घहव्यवहारजुसूत्रशब्दसमभिरूढवंभूतभेदभिन्नाः खल्वोघतः सप्त भवन्ति, स्वरूपं चैतेपामधो न्यक्षेण प्रदर्शित-IN मिति नेह प्रतम्यते, केवलमत्र स्थानाशून्यामेते ज्ञानक्रियाद्वयान्तभावेन समासतः प्रोच्यन्ते, तथा चाहदा विजाचरणनएK सेससमोआरणं तु कायवं । सामाइअनिजुत्ती सुभासिअत्था परिसमत्ता ॥१०६५॥ SH IPL विद्याचरणनययोः, ज्ञानक्रियानययोरित्यर्थः, 'सेससमोयारणं तु कायद्य'मिति शेषनयसमवतारः कर्तव्यः, तुशब्दो
विशेषणार्थः, स चैतद्विशिनष्टि-तौ च ज्ञाननयक्रियानयी वक्तव्यौ, एवं सामायिकनियुक्तिः सुभाषितार्था परिसमाप्ता॥ | सम्प्रति स्वद्धार एव शेषनयान्त धेनाविष्कृतनामानावनन्तरोपन्यस्तगाथागततुशब्देन चावश्यवक्तव्यतयाऽभिहिती ज्ञानचरणनयावुच्येते, तत्र ज्ञाननयदर्शनमिदं-ज्ञानमेवैहिकामुष्मिकफलप्राप्तिकारणं प्रधान, युक्तियुक्तत्वात् , तथा चाह
R ५८६। नायम्मि गिण्हियचे अगिव्हिअवम्मि चेव अत्यम्मि । जइअश्वमेव इय जो उवएसो सोणओ नाम ॥ १०६६ ॥ 'नायंमि' ज्ञाते सम्यकपरिच्छिन्ने 'ग्रहीतब्ये' उपादेये, 'अगिव्हियचंमित्ति अग्रहीतव्ये-अनुपादेये, हेये इति भावः,
अनुक्रम [२]
~294
Loading... Page Navigation 1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327